________________
२२
जैन सिद्धांत पाठमाळा.
जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुजन्तो भासतो, पावकम्मं न बंधइ यतं चरेद्यतं तिष्ठेत् यंत मासीत यतं शयीतं । यतं भुञ्जानो भाषमाणः, पापकर्म न बध्नाति सव्वभूयष्पभूयस्स, सम्मं भूयाइ पासो । पिहिप्रासवस्स दंतस्य, पावकम्मं न धर
सर्व भूतात्मभूतस्य, सम्यग् भूतानि पश्यतः । पिहितास्रवस्य, दान्तस्य पापकर्म न बध्यते पढमं ना तो दया, एवं चिह्न सव्वसंजय । tarur किं काही, किंवा नाही सेयपावगं प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः । अज्ञानी किं करिष्यति, किवा ज्ञास्यति श्रेयः पापकम् ॥१०॥ सोधा जाणार कल्लां, सोचा जागर पावगं । उभयं पि जागा सोचा, जं सेयं तं समायरे
श्रुत्वा जानाति कल्याणं श्रुत्वा जानाति पापकम् । उभयेऽपिजानाति श्रुत्वा यच्छ्रेयस्तत् समाचरेत् जो जीवे वि न यागह, जीवे वि न यागइ | जीवाजीवे प्रयाणंतो, कहं सो नाहीह संजमं यो जीवानपि ननानाति, अजीवानपि न जानीते । जीवाजीवावजानन् कथं स ज्ञास्यति संयमम् जो जीवे वि वियागेह, अजीवे वि वियाह । जीवाजीवे बियाणंतो, सो हु नाहीह संजमं यो जीवानपि विजानाति, अजीवानपि विजानाति । जीवाजीवौ विजानन्, स हि ज्ञास्यति संयमम्
;
||5||
11511
Hall
॥९॥
॥१०॥
॥११॥
॥११॥
||१२||
118311
112311
॥१३॥