________________
॥१९॥
॥२०॥
॥२०॥
॥२॥
॥२१॥
'जैन सिद्धांत पाठमाळा. यदा मुण्डो भूत्वा, प्रवनत्यनगारिताम् । । तदा संवरमुत्कटं, धर्म स्टशत्यनुत्तरम् जया संवरमुक्टुिं, धम्म फासे अणुत्तरं । तया धुणइ कम्मरयं, अवोहिकलुसंकडं 'यदा संवरमुत्सृष्टं, धर्म स्टशत्यनुत्तरम् । । तदा धुनाति कर्मरजः, अबोधिकलुषंकृतम् जया धुणइ कम्मरयं, अवोहिकलुसं कडं । तया,सन्चत्तगं नाणं, देसणं चाभिगच्छा
यदा धुनाति कर्मरजः, अबोधिकलुषं कृतम् । तदा सर्वत्रगं ज्ञानं, दर्शनं चाभिगच्छति जया सव्वत्तगं नाणं, दसणं चाभिगच्छह । तया लोगमलोग च, जिणो जाणइ केवली यदा सर्वत्रगं ज्ञानं दर्शनं चाभिगच्छति । तदा लोकमलोकं च, जिनो जानाति केवली जया लोगमलोग च, जिणो जाणइ केवली। तया जोगे निरूभित्ता, सेलेसिं पडिवजा यदा लोकमलोकं च, जिनो जानाति केवली । तदा योगाविरुष्य, शैलेशी प्रतिपद्यते जया जोगे निलंभित्ता, सेलेसिं पडिवजा ।। तया कम्म खवित्ताणं, सिद्धि गच्छह नीरो । यदा योगानिरुध्य, शैलेगी प्रतिपद्यते । तदा कर्म क्षपयित्वा, सिद्धि गच्छति नीरजा. जया कम्म खवित्ताणं, सिद्धि गच्छइ नीरो। या लोगमत्ययस्थो, सिद्धो हवा सासो
॥२२॥
॥२२॥
॥२३॥
॥२३॥
॥२४॥
॥२५॥