________________
उत्तराध्ययन सूत्रं अध्ययनं ३५
तस्मादेतासां लेश्यानां, अनुभागान्विज्ञाय । ( लेश्याः) प्रशस्तास्तु वर्जयित्वा, प्रशस्ता अधितिष्ठेन् सुनिः ॥ त्ति बेमि ॥ इति लेसकयणं समत्तं ||३४|| ॥ इति ब्रवीमि - इति लेश्याध्ययनं समाप्तं ॥ ३४ ॥
॥ अह अणगारज्झयणं गाम पंचतीस मं ॥
३७५
॥ अथ अणगाराध्ययनंनाम पंचत्रिशत्तममध्ययनं ॥ सुणेह मे एगगमणा, मगं वुद्धेहि देसियं । जमायरन्तो भिक्खू, दुकखाणन्तकरे भवे
॥२॥
शृणुत म एकाग्रमनसः, मार्ग बुद्धैर्देशितम् । यमाचरन्भिक्षुः, दुःखानामन्तकरों भवेत् गिहवासं परिचज, पवजामस्तिए मुणी । इमे संगे वियाणिजा, जेहिं सजन्ति माणवा गृहवासं परित्यज्य, प्रव्रज्यामाश्रितेो मुनिः । इमान् संगान् विजानीयात्, यैः (सगैः ) सज्यन्ते मानवाः ॥२॥ तहेब हिंसं अलियं, चोजं श्रवम्भसेवणं । इच्छाकामं च लोभ च, सञ्जय परिवज्जए तथैव हिंसामलीक, चौर्यमब्रह्मसेवनम् । 'इच्छाकामं च लेोमं च, संयतः परिवर्जयेत् मणोहरं चित्तवरं, मलधूवेण वासियं । सकवाडं पण्डुरुल्लोयं, मणसावि न पत्थए मनोहरं चित्रगृहं, माल्यधूपेन वासितम्। सकपाटं पांडुराछोच, मनसापि न प्रार्थयेत् १ प्राप्त वस्तुनी वांछा.
॥१॥
॥१॥
॥३॥
॥३॥
11211
11801