________________
॥५॥
lien
जैन सिद्धांत पाठमाळा. इन्दियाणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविबढणे इन्द्रियाणि तु भिक्षोः, तादृश उपाश्रये । दुष्कराणि निवारयितुं, कामरागविवर्धने सुसाणे सुन्नगारे वा, रुक्समूले व इक्कयो। पारिकके परकडे वा, वासं तत्थाभिरोयए स्मशाने शून्यागारे वा, वृक्षमुले चैककः ।
प्रतिरिक्त परछते वा, वासं तत्राभिराचयेत् फायम्मि अणावाहे, इत्थीहिं श्रणभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए
प्रासुक अनाबाधे, स्त्रीभिरनभिद्रुते । तत्र संकल्पयेद्वास, भिक्षुः परमसंयतः न सयं गिहाई कुग्विजा, व अन्नेहि कारए । गिहकम्मसमारम्भे, भूयाणं दिस्सए वही न स्वयं गृहाणि कुर्यात् , नैवान्यैः कारयेत् ।
गृहकर्मसमारंभे, भूतानां दृश्यते वधः तसाणं थावराणं च, सुहमाण वादराण य । तम्हा गिहसमारम्भ, संजनो परिवजए
सानां स्थावराणां च, सूरमाणां वादराणां च । तस्माद् गृहसमारंभ, संयतः परिवर्जयेत् तहेब भत्तपाणेसु, पयणे पयावणेनु य । पाणभूयघटाए, न पर न पयावए तथैव भक्तपानेषु, पचने पाचने च । ' प्राणभूतदयार्थं, न पचेन्न पाचयेत्
॥७॥
141
॥९॥
॥२०॥