________________
३७४ जैन सिद्धांत पाउमाळा. किण्हा नीला काऊ, तिनि वि एयानो अहम्मलेसायो। एयाहि तिहिवि जीवो, दुग्गई उववजई
॥५६॥ कृष्णानीलाकापोता, तिस्रोऽप्येताअधर्मलेश्याः (ज्ञेया:)। एताभिस्त्रिमृभिरपिजीवः, दुर्गतिमुपपद्यते ॥५६॥ तेऊ पम्हा सुका, तित्रिवि एयानो धम्मलेसानों एयाहि तिहिवि जीवा, सुग्गई उववजार्ड
॥५७॥ तेजसी पद्मा शुक्ला, तिस्रोऽप्येता धर्मलेश्याः । एताभिस्तिसृभिरपिनीवः, सुगतिमुपपद्यते ॥१७॥ लेसाहि सव्वाहि, पढमे समयम्मि परिणयाहि तु। नहु कस्सइ उववाओ, परे भदे अस्थि जीवस्स ॥५॥
लेश्याभिः सर्वामिः, प्रथमे समये परिणताभिस्तु । न खलु कस्याप्युपपातः, परे भवेऽस्ति जीवस्य ॥१८॥ लेसाहि सवाहि, चरिमे सम्यम्मि परिणयाहिं तु ।। नहु कस्सइ उवधांनो, परे भवे होइ जीवस्स ॥६॥
लेश्याभिः सर्वाभिः, चरमे समये परिणताभिस्तु | न खलु कस्याप्युपपातः, परे भवे भवति जीवस्य ॥१९॥ अन्तमुहुत्तम्मि गए, अन्तमुहतम्मि सेसए चेव । लेसाहि परिणयाहिं, जीवा गच्छन्ति परलोय ॥६॥ अन्तर्मुहूर्ते गते, अन्तर्मुहूर्ते शेषे चैव । लेश्याभिः परिणताभिः, जीवा गच्छन्ति परलोकम् ॥६॥ तम्हा एयासि लेसाणं, प्राणुभावे वियाणिया । अप्पसत्याभो-वजित्ता, पसत्थानोऽहिटिए मुणि ६॥