________________
उत्तराध्ययनसूत्र अध्ययनं ३४ ३७३ जा नीलाए ठिई खलु, उक्कोसा साउ समयमभहिया। जहन्नेणं काऊप, पलियमसंखं च उक्कोसा ॥५॥ या नीलायाः स्थितिः खलु, उत्कृष्टा सा तु समयाम्यधिका । जघन्येन कापोतलेश्यायाः, पल्योपमासंख्येयभागा चोत्कष्टा||१०॥ तेण परं बोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइबाणमन्तरजोइसवेमाणियाणं च । ॥५१॥ ततः परं वक्ष्यामि, तेजोलेश्याया यथा सुरगणानाम् ।
भुवनपतिवानमन्तर, ज्योतिष्कवैमानिकानाम् च ॥९॥ पलिनोवमं जहन्न, उक्कोसा सागरा उ दुनहिया । पलियमसंखेजेणं, होइ भागेण तेऊए पल्योपमं जघन्या, उत्कृष्टा (स्थितिः) सागरोपमे तु द्वयधिके । पल्योपमासंख्येयेन, भवति भागेन तेजोलेश्यायाः ॥१२॥ दसवाससहस्साई, तेऊए ठिई जन्निया होइ । दुन्नुदही पलिश्रोवमनसंखभागं च उक्कोसा ॥५३॥ दशवर्षसहस्राणि, तेजोलेश्यायाः स्थितिर्नघन्यका भवति । द्विसागरोपमा, पल्योपमासंख्येयभागाधिका चोल्लष्टा ॥१३॥ जा तेऊए ठिई खलु, उक्कासा साउ समयमभहिया । जहन्नणं पम्हाए, दस उ मुहुत्ताहियाइ उक्कोसा ॥५४॥ या तेजोलेश्यायाः स्थितिः खलु, उत्कृप्टा सा तु समयाम्यधिका। जघन्येन पद्मायाः, दशसागरोपमात्वन्तर्मुहूर्ताधिकोत्कृष्टा ॥१४॥ जा पम्हाए ठिई खलु, उक्कासा सा उ समयमभहिया । 'जहन्नेणं सुकाप, तेत्तीस मुहुत्तमभहिया
॥५५॥ या पद्मलेश्याया: स्थितिः खलु, उत्कृष्टा सा तु समयाभ्यधिका' जघन्येन शुक्ललेश्यायाः, त्रयस्त्रिंशत्सागरोपमा मुहुर्ताम्यधिका!!