________________
-
-
उत्तराध्ययनसूनं अध्ययनं ३२. ३५६ एवं स संकप्पविकप्पणाम्डं, संजायई समयमुवठियस्स । प्रत्ये असंकप्पयो तश्रो से, पहीयए कामगुणेलु तण्हा ॥१०७॥ एवं स संकल्पविकल्पनासु, संजायते समतोपस्थितस्य । अर्थान्संकल्पयतस्ततस्तस्य, प्रहीयते कामगुणेषु तृष्णा॥१०७॥ स वीयरागो कयसबाकिचो, खवेइ नाणावरणं खणेणं। तहेब देसमावरेइ, चन्तरायं पकरेइ कम्मं ॥१०८॥ स वीतरागः कृतसर्वत्यः , क्षपयति ज्ञानावरण क्षणेन । तथैव यद दर्शनमावृणोति, यदन्तरायं प्रकरोति कर्म ॥१०८|| सव्वं तो जाणइ पासए य, अमोहणे होइ निरन्तराए । श्रणासवे माणसमाहिजुत्ते, पाउरखए मोक्खमुबह सुद्धे ॥१०॥ सर्व ततो जानाति पश्यति च, अमोहनो भवति निरंतरायः ।
अनास्रवों ध्यानसमाधियुक्तः, आयुःक्षये मोक्षमुपैति शुध्धः ।। सो तस्स सबस्स दुहत्त्स मुक्को, ज वाहई सययं जन्तुमेयं । दोहामय विप्पनुको पसत्थो, तो होइ अञ्चन्तसुही कयत्यो ॥१०॥ स तस्मात् सर्वस्माद् दुःखान् मुक्तः, यद् वावते संततंजन्तुमेन दीर्घामयविप्रमुक्तः प्रशस्तः, ततो भवत्यत्यन्तसुखी छतार्थ:११० प्रणाइकालप्पभवस्स एसो, सन्चस्स दुक्खस्स पमोक्खमग्गो । वियाहियो जं समुविच सत्ता, कमेण अञ्चन्तसुही भवन्ति ॥११॥
अनादिकालप्रभवस्येपः, सर्वस्य दुःखस्य प्रमोक्षमार्गः । व्याख्यातः यं समुपेत्य सत्त्वाः क्रमेणाऽत्यन्तसुखिनो भवन्ति११३।।
त्ति वेमि ॥ इति पमायट्ठाणं समत्तं ॥३॥ ॥ इति ब्रवीमि ।। इतिप्रमादरथानं समाप्तं ॥३२॥