________________
जैन सिद्धांत पाठमाळा.
॥ ग्रह कम्मप्पयडी तेत्तोसमं अभयणं ॥ ॥ अथ कर्मप्रकृति त्रयस्त्रिशत्तममध्ययनं ॥
अटुं कम्मारं वोच्छामि, प्राणुपुत्रि जहाक्रमं । जेहिं वद्धो अयं जीवो, संसारे परिचट्टई अष्ट कर्माणि वदयामि, आनुपूर्व्या यथाक्रमम् । यैर्वोऽयं जीवः, संसारे परिवर्तते नाणस्सावरणिजं, दंसणावरणं तहा । चेयणिज्जं तहा मोहं, प्राकम्मं तहेव य ज्ञानस्यावरणं, दर्शनावरणं तथा ।
वेदनीयं तथा मोहं, आयुः तथैव च नामकम्मं च गोयं च अन्तरायं तहेव य । एवमेया करसाई, प्रद्वेव उ समासो
नामकर्म च गोत्रं च अन्तरायं तथैव च । एवमेतानि कर्माणि, अष्टौ तु समासतः नाणावरणं पञ्चविहं, सुयं ग्राभिणिवोहियं । ओहिनाणं च तयं, मणनाणं च केवलं ज्ञानावरण पंचविधं श्रुतमाभिनिबोधिकम् । अवधिज्ञानं च तृतीय, मनोज्ञानं च केवलम् निद्दा तहेव पयला, निद्वानिद्दा पयलपयला य । तत्तो य थीणगिद्धी उ, पंचमा होइ नायव्या निद्रा तथैव प्रचला, निद्रानिद्रा प्रचलप्रचला च । ततश्च स्त्यानगृध्धिस्तु, पंचमा भवति ज्ञातव्या
H
॥१॥
॥२॥
॥३॥
॥३॥
॥४॥
11801
॥५॥
h
॥५॥