________________
जैन सिद्धांत पाठमाळा. न कामभोगा समय उवेन्ति, न यावि भोगा विगई उवेन्ति । जे तप्पनोसी य परिग्गही य, सो तेसु मोहा विगई उवेइ ॥१०॥ न कामभोगा: समतामुपयन्ति, न चापि भोगा विकृतिमुपयन्ति। यस्तत्पद्वेषी च परिग्रही च, स तेषु मोहाद विकृतिमुपैति १०१॥ कोहं च माणं च तहेव माय, लोहं दुगुच्छ अरई रई च । हालं भयं सोगपुमिस्थिवेयं, नपुंसवेयं विविहे य भारे ॥१०॥
क्रोधं च मानं च तथैव मायां, लोभं जुगुप्सामरति रति च । हास्यं भयं शोकं पुंवेदस्त्रीवेदं, नपुंसकवेदं विविधांश्च भावान् । भावजई एवमणेगरुथे, एवंविहे कामगुणेलु सत्तो। अन्ने य एयप्पभवे विसेसे, कारुण्णदीणे हिरिमे वइस्से ॥१०३॥
आपद्यत एवमनेकरूपान , एवंविधान् कामगुणेषु सक्तः । अन्याश्चैतत्प्रभवान् विशेषान्, कारुण्यदीनों ह्रीमान् द्वेप्यः॥१०३॥ कप्पं न इच्छिन्न सहायलिच्छू, पच्छाणुतावे न तवप्पभावं । एवं वियारे अमियप्पयारे, प्रावजई इन्दियचोरवस्से ॥१०॥ कल्पं नेच्छेत्साहाय्यलिप्सुः, पश्चादनुतापो न तपःप्रभावम् । एवं विकारानमितप्रकारान् , आपद्यत इन्द्रियचौरवश्यः १०४॥ तो से जायन्ति पभोयणाई, निमजिउं मोहमहण्णवम्मि । सुहेसिणो दुक्खविणोयणटा, तप्पश्चयं उज्जमए य रागी ॥१०॥
ततस्तस्य जायन्ते प्रयोजनानि, निमज्जयितुं मोहमहार्णवे । । सुखैषिणो दुःखविनोदनार्थ, तत्प्रत्ययमुद्यच्छति च रागी॥१०॥ विरजमाणस्स य इन्दियत्था, सद्दाइया तावइयप्पगारा । न तस्स सन्धे विमणुनयं वा, निव्वतयन्ती श्रमणुभयं वा ॥१०॥ । विरज्यमानस्य चेन्द्रियार्थाः, शब्दाद्यास्तावत्प्रकाराः । , न तस्य सर्वेऽपि मनोज्ञतां वा, निर्वर्तयन्ति अमनोज्ञतां वा१०६॥