________________
उत्तराध्ययन सूत्रं अध्ययनं ३२.
३५७
तण्डाभिभूयस्स श्रदत्तहारिणो, भावे प्रतित्तस्स परिन्गहे य । मायामु वह लोभदोसा, तत्थावि दुक्खा न विमुधई से | तृष्णाभिभूतस्याऽदत्तहारिणः भावेऽतृप्तस्य परिग्रहे च । मायामृषा वर्धते लोभदाषात्, तत्रापि दुःखान्न विमुच्यते सः ९५ मोसस्स पच्छा य पुरत्ययो य, पयोगकाले यदुही दुरन्ते । एवं श्रताणि समाययन्तो, भात्रे प्रतित्तो दुहियो श्रणिस्सो मृषावाक्यस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददत्, भावेऽतृप्तो दुःखितोऽनिश्रः ॥९६॥ भावापुरत्तस्स नरस्स एवं कत्तो लुहं होज कयाइ किंचि । तत्थभोगे वि किलेसदुखं, निव्वत्तई जस्स करण दुक्तं ॥६७॥
भावानुरक्तस्य नरस्यैवं, कुतः सुखं स्यात्कदापि किचित् । तत्रोपभोगेऽपि क्लेशदुःखं, निवर्तयति यस्य कृते दुःखं ॥९७॥ एमेव भावम्मि यो पोसं, उवेइ दुक्खोहपरंपराओ । पढचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ६८ ॥ एवमेव भावे गत• प्रद्वेष, उपेति दुःखौघपरम्पराः । प्रदुष्टचित्तश्च चिनेोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके ९८ भावे विरतो मो विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्मे वि सन्तो, जलेण वा पोक्खरिणीपलासं ॥ भावे विरक्तो मनुजो विशेोकः, एतया दुःखौध परम्परया | न लिप्यते भवमध्येऽपि सन्, जलेनेव पुष्करिणीपलाशम् ॥९९॥ यविन्दियत्थाय मणस्स प्रथा, दुक्खस्स हेडं मणुयस्स रागिणो। से चैत्र थोवं पि कया दुक्खं न वीयरागस्स करेन्ति किंचि ॥ एवमिन्द्रियार्थाश्च मनसोऽर्थाः, दुःखस्य हेतवेो मनुजस्य रागिणः । ते चैद स्तोकमपि कदापि दुःखं, न वीतरागस्य कुर्वन्ति किंचित