SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. जे यावि दोसं समुवेइ तिव्वं, तैसि क्खणे से उ उवेइ दुक्खं । दुइन्तदोसेण सरण जन्तू , न किंचि फासं अवरुज्झई से ॥७॥ यश्चापि द्वेषं समुपैति तीव्र,, तस्मिन्क्षणे स तूपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जंतुः, न किचित्पशेऽपराध्यति तस्य।।७७॥ पगन्तरत्ते रुहरसि फासे, अतालिसे से कुणई परोस । दुक्खस्स संपीलमुवेइ वाले, न लिप्पई तेण मुणी विरागो॥७॥ एकान्तरक्को रुचिरे स्पर्श, अतादृशे स कुरुते प्रद्वेषम् । दुःखस्य संपीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागी७८ फासाणुगासाणुगए य जीवे, चराचरे हिंसइऽणेगरुवे । चित्तेहि ते परितावेइ वाले, पीलेइ अत्तगुरु किलिडे ॥७॥ स्पर्शानुगाशानुगतश्च जीवः, चराचरान्हिनस्त्यनेकरूपान् । चित्रैस्तान् परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः।। फासाणुवारण परिमाहेण, उप्पायणे रक्खणसन्निनोगे । वए विनोगे य कई सुहं से, संभोगकाले य अतित्तलामे ॥८॥ स्पर्शानुपातेन परिग्रहेण, उत्पादने रक्षणसंनियोगे ।। व्यये वियोगे च कथं सुखं तस्य, संभोगकाले चातृप्तिलाभे ॥ फासे प्रतित्ते य परिग्गहम्मि, सनोवसत्तो न उवे तुहिं । अतुट्टिदोसेण दुही परस्स, लोभाविले पाययई प्रदत्तं ॥२॥ स्पर्शऽतृप्तश्च परिग्रहे, सक्त उपसको नापति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य, लोमाविल आदत्तेऽदत्तम् ॥१॥ तहाभिभूयस्स अदत्तहारिणो, फासे प्रतित्तस्स परिमाहे य। मायामुसं वढइ लोभदोसा, तत्थावि दुक्खा न विमुचई से॥२॥ तृष्णाभिभूतस्याऽदत्तहारिणः, स्पर्शऽतृप्तस्य परिग्रहे च । मायामृषावर्धते लोभदोषात्, तत्रापि दु:खान्नविमुच्यतेसः॥२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy