________________
उत्तराध्ययन सूत्रं श्रध्ययनं ३२
३.५५
"
मोसस्स पच्छाय पुरन्थो य, पयोगकाले य दुही दुरन्ते । एवं प्रदत्ताणि समाययन्तो, फासे अतितो दुहिश्रो प्रणिस्सो ॥ मृषा वाक्यस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानः, स्पर्शेऽतृप्तो दुःखितोऽनिश्रः ॥ ८३ ॥ फासाणुरत्तस्स नरस्स एवं कत्तो सुहं होज कयाइ किचि । तत्योवभोगेवि किलेसदुक्खं, निव्वत्तई जस्स करण दुक्खं ॥ ८४॥ स्पर्शानुरक्तस्य नरस्यैवं, कुतः सुखं भूयात्कदापि किंचित् । तत्रोपभोगेऽपि क्लेशदुःखं, निर्वर्तयति यस्य कृते दुःखम् ||८४ ॥ यमेव फासम्म गयो पोसं, उवेइ दुक्खाहपरंपरायो । पट्टचित्तो य चिणाह कम्मं, जं से पुणो होइ दुहं विवागे ॥८५॥ एवमेव स्पर्शे गतः प्रद्वेषं, उपैति दुःखौधपरम्पराः । प्रदुष्टचित्तश्व चिनोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके८५ फासे विरतो मां विसोगो, एपण दुक्खोहपरंपरेण । न लिप्पई भवमज्मे वि सन्तों, जलेण वा पोक्खरिणीपलासं ॥ स्पर्शे विरक्तो मनुनो विशोकः, एतया दुःखौधपरम्परया | न लिप्यते भवमध्येऽपि सन्, जलेनेव पुष्करिणीपलाशम् ||६|| मणस्स भावं ग्रहणं वयन्ति, तं रागहेडं तु मणुन्नमाहु | तं दोसहेडं श्रणुन्नमाहु, समो य जो तेसु स वीयरागी ॥८७॥ मनसो भावं ग्रहण वदन्ति, तं रागहेतु तु मनोज्ञमाहुः तं द्वेषहेतुममनेाज्ञमाहुः, समश्वयस्तेषु स वीतरागः भावस्स मणं गहणं वयन्ति, मणस्स भावं गहणं वयन्ति । रागस्स हे समणुन्नमाडु, दोसस्स हेउं श्रणुन्नमाहु 015511 भावस्य मनेा ग्राहकं वदन्ति, मनसो भावं ग्राह्यं वदन्ति । रागस्य हेतुं समनेोज्ञमाहुः, द्वेषस्य हेतुममनेोज्ञमाहुः ||८||
115011