________________
उत्तराध्ययन सूत्रं श्रध्ययनं ३२
३५३
S
रसाणुरत्तत्स नरस्स एवं, कत्तो सुहं होज्ज कयाह किंचि । तत्यो भोगे वि किलेसदुक्खं निव्वत जस्स करण दुक्खं ॥ रसानुरक्तस्य नरस्यैवं, कुतः सुखं स्यात् कदापि किचित् । तत्रोपभोगेऽपि क्लेशदुःखं, निर्वर्तयति यस्य कृते दुःखम् ॥७१॥ एमेव रसम्मि गयो पोर्स, उवेद दुक्खोहपरंपराओ । पट्टचित्तो य चिणाइ कम्मं, जं से पुणी होइ दुहं विचागे ॥ ७२ ॥ एवमेव रसं गतः प्रद्वेषं, उपैति दुःखौघपरम्पराः । प्रदुष्टचित्तश्र चिनोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके ॥७२॥ रसे विरतो मणु विसोगो, एएण दुक्खोहपरंपरेण । न लिप्प भववि सन्तो, जलेण वा पोक्खरिणीपलासं ॥ रसे विरक्तो मनुजेो विशेोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्ये ऽपि सन्, जलेनेव पुष्करिणीपलाशम् ॥ ७३ ॥ कायस्स फासं ग्रहणं वयन्ति तं रागहेर्ड तु मणुन्नमाहु । तं दोहे श्रणुन्नमा, समो य जो तेतु स वीयरागो ॥७४॥ कायस्य स्पर्श ग्रहणं वदन्ति, तं रागहेतुं तु मनोज्ञमाहुः | त द्वेषहेतुममनोज्ञमाहुः, समश्वयस्तेषु स वीतरागः ॥७४॥ फासरस कार्य गहणं वर्यान्ति, कायस्स फासं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दौसस्स हेड अमणुन्नमाद्दु ॥७५॥ स्पास्य काय ग्राहकं वदन्ति, कायस्य स्पर्श ग्राह्यं वदन्ति । रागस्य हेतुं समनोज्ञमाहु., हेपस्य हेतुममनोज्ञमाहुः ॥७५॥ फासेसु जी गेहिमुवे तिब्बे, अकालिये पावर से विणा । रागाउरे सीयजलावसन्ने, गाहमाहीए महिसे विवने ॥७६॥
स्पर्शेषु यो गृद्धिमुपैति तीव्र, अकालिकं प्राप्नोति स विनाशम् । रागातुरःशीतजलावसन्नः, नाहगृहीतो महिष इवारण्ये ॥ ७६ ॥