________________
उत्तराध्ययनसूत्र अध्ययनं ३२ ३४७ सोयरस सदं गहणं वयन्ति, तं रागहेउं तु मणुन्नमाहु । ते दोसहे अमणुन्नमाहु, समो य जो तेसु स वीयरागो ॥३५॥
श्रोत्रस्य शब्दं ग्रहणं वदति, तं रागहेतुं तु मनोज्ञमाहुः । तं द्वेषहेतुममनाजमाहुः, समश्च यस्तेषु स वीतरागः ॥३॥ सदस्स सोय गहणं धयन्ति, सोयरस सई गहण वयन्ति । रागस्स हेड समणुन्नमाहु, दोसत्स हे अमणुन्नमाहु ॥३६॥. शब्दस्य श्रोत्रं ग्राहकं वदन्ति, श्रोत्रस्य शब्दं ग्राह्यं वदन्ति । रागस्यहेतुं समनोज्ञमाहुः, द्वेषस्य हेतुममनोज्ञमाहुः ॥३॥ सद्देलु जो गेहिमुवेइ तिन्वं, अकालिये पावइ से विणासं । रागाउरे हरिणमिगे व मुद्धे, सद्दे अतित्ते समुवेइ मच्चु ॥३७॥ शब्देषु यो गृद्धिमुऐति तीब्रां, अकालिकं प्राप्नोति स विनाशम्। रागातुरो हरिणमृग इव मुग्धः शन्देऽतृप्तः समुपैति मृत्युम्॥३७॥ जे यावि दोसं समुवेइ तिब्ब, तसि क्खणे से उ उवे दुक्खें । दुहन्तदोसेण सएण जन्तू, न किञ्चि सह अवरुज्मई से ॥३८॥ यश्चापि द्वेषं समुपैति तीव्र, तम्मिनक्षणे स तूपति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, न किचिच्छब्दोऽपराध्यति तस्य३८ एगन्तरत्ते रुइरंसि सहे, अतालिसे से कुई पोसं । दुक्खस्स सम्पीलमुवेइ वाले, न लिप्पई तेण मुणी विरागो ॥३६॥ एकान्तरक्तो रुचिरे शब्दे, अतादृशे सः कुरुते प्रद्वेषम् । दुःखस्य संपीडामुपैति बालः, न लिप्यते तेन मुनिर्विरागः॥३९॥ सद्दाणुगासाणुगए य जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहि ते परितावेइ वाले, पीलेइ प्रतद्वगुरु किलिडे ॥४॥
शब्दानुगाशानुगतश्च जीवः, चराचरान्हिनस्त्यनेकरूपान् । चित्रेस्तान्परितापयति वालः, पीडयति चात्मार्थगुरुः किटः||