________________
जैन सिद्धांत पाठमाळा
[દી
सहाणुवारण परिग्रहेण, उप्पायणे रक्खणसन्नियोगे । वर विभोगे य कहं सुहं से, संभोगकाले य प्रतित्तलाभे ॥ ४१ ॥ शब्दानुपातेन परिग्रहेण, उत्पादने रक्षणसंनियोगे । व्यये वियोगे च क्वसुखं तस्य, संभोगकाले चातृप्तिलामे ॥ ४१ ॥ स प्रतिय परिग्गहम्मि, सत्तोवसत्तो न उवे तुट्ठि । प्रतुद्विदोषेण दुही परस्स, लोभाविले प्राययई प्रदत्तं ॥४२॥ शब्देऽतृप्तश्च परिग्रहे, सक्त उपसक्तो नोपैति तुष्टिम् । अतुष्टिदोषेण दुःखी परस्य लोभाविल आदत्तेऽदत्तम् ॥ ४२ ॥ तण्हाभिभूयस्स श्रदत्तहारिणो, सद्दे प्रतित्तस्स परिहे य । मायासुसं वढ्ढइ लोभदोसा, तत्थावि दुक्खा न विमुच्चाई से ॥ ४३ ॥ तृष्णाभिभूतस्यादत्तहारिणः, शब्देऽतृप्तस्य परिग्रहे च ! मायामृषा वर्धते लोभदोषात्, तत्रापि दुःखान्न विमुच्यते सः ४३ मोसस्स पच्छा य पुरत्थो य, पद्मोगकाले यदुही दुरन्ते । एवं श्रदत्ताणि समाययन्तो, सद्दे अतित्तो दुहीयो आणिरसो ||४४|| मृषा (वाक्यस्य) पश्चाच्चपुरस्ताच्च, प्रयोगकाले च दुःखो दुरन्तः। एवमदत्तानि समाददानः शब्देऽतृप्ता दुःखितोऽनिश्रः || १४ || सद्दाणुरतस्स नरस्स एवं कत्तो सुहं होज कयाइ किचि । तत्थोवभोगे वि किलेसदुक्खं, निव्वतई जस्स कपण दुखं ॥ ४५ ॥ शब्दानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कदापि किचित् । तत्रोपभेागेऽपि क्लेशदुःखं, निर्वर्तयति यस्य कृते दुःखम् ||१५|| एमेव सम्म गयो पोसं, उदेह दुक्सोहपरंपराओ । पठ्ठचित्तो य चिणाइ कम्मं, जं से पुणो होइ दुहं विचागे ॥४३॥ एवमेव शब्दे गतः प्रद्वेषं, उपैति दुःखौधपरम्पराः । प्रदुष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवति दुःखं विपाके ॥ ४६ ॥
३४८