________________
जैन सिद्धांत पाठमाळा. रुवे अतित्ते य परिम्गहम्मि, सत्तोवसत्तो न उवेह तुर्द्धि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥२६॥ रूपेऽतृप्तश्च परिग्रहे, सक्त उपसको नोपैति तुष्टिम् ।
अतुष्टिदोषेण दुःखो परस्य, लोभाविल आदत्तेऽदत्तम् ॥२९॥ तहाभिभूयस्स अदचहारिणो, रुवे अतित्तस्स परिमाहे य । मायामुसं बढइ लोभदोसा, तत्यावि दुक्खा न विमुच्चई से ॥३०॥ तृष्णाभिभूतस्यादत्तहारिणः, रूपेऽतृप्तस्य परिग्रहे च । मायामृषा वर्धते लोभदोषात् , तत्रापि दुःखान्न विमुच्यते सः॥ मोसस्स पच्छा य पुरत्ययो ब, पयोगकाले य दुही दुरन्ते । एवं अदत्ताणि समाययन्तो, रूवे अतित्तो दुहियो अणिरसो॥३१॥
मृषावाक्यस्य पश्चाचपुरस्ताच, प्रयोगकाले च दुःखी दुरन्तः । एवमदत्तानि समाददानः, रूपेऽतृप्तो दुःखितोऽनिश्रः ॥३१॥ रूवाणुरत्तस्स नरस्स एवं, कुत्तो सुहं होज कयाइ किञ्चि । तत्थोवभोगे वि किलेसदुक्खं, निव्वत्तई जस्स करण दुक्खा३२॥ रूपानुरक्तस्य नरस्यैवं, कुतः सुखं भवेत्कटापि किचित् । तत्रोपभोगेऽपि क्लेशदुःखं, निर्वतयति यस्य कृते दुःख॥३२॥ एमेव स्वाम्म गोपभोसं, उवेइ दुक्खोहपरंपरायो । पटुचित्तो य चिणाड कम्म, जं से पुणो होइ दुहं विवागे ॥३३॥ एवमेव रूपे गतः प्रद्वेष, उपैति दुःखौघपरम्पराः । प्रदुष्टचित्तश्च चिनोति कर्म, यत्तस्य पुनर्भवति दु:ख विपाके||३३॥ रूवे विरत्तो मणुप्रो विसोगो, एएण दुक्खाहपरंपरेण । न लिप्पए भवमज्मे वि सन्तो, जलेण वा पोक्खरिणी पलासं ॥ रूपे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । न लिप्यते भवमध्येऽपि सन, जलेनेव पुष्करिणी पलाशम्॥३४॥
बाणरत्तस्स नालेसदुबो, निल भवेत्कटा