________________
उत्तराध्ययनसूत्रं अध्ययनं ३२.
રૂ
9
"
जहा दवग्गी परिन्धणे वणे, समारुथो नोवसमं उवेह | एविन्दियग्गी वि पगामभोइणो, न वम्भयारिस्स हियाय कस्सई । १९। यथा दवाग्निः प्रचुरेन्धने वने, समारुतो नोपशममुपैति । एवमिन्द्रियाग्निरपि प्रकामभोजिनः, नब्रह्मचारिणो हिताय कस्यचित् विवित्तसेज्ज्ञासणजन्तियाणं, श्रोमासणाणं दमिइन्द्रियाणं । नरागसत्तू धारिसे चित्तं, पराइयो बाहिरिवोस हेहिं ॥१२॥ विविक्तशय्यासनयंत्रितानां श्रवमाशनानां दमितेन्द्रियाणाम् । न रागशत्रुर्धर्षयति चित्तं, पराजितो व्याधिरिवौषधैः ॥ १२॥ जहा विराला सहस्स मूले, न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्के, न बम्भवारिस्स खमो निवासो ||१३|| यथा विडालावसथस्य मूले न मूषकाणां वसतिः प्रशस्ता । एवमेव स्त्रीनीलयस्य मध्ये, न ब्रह्मचारिणः क्षमो निवासः ॥ १३॥ न रूवलावण्णविलासहासं, न जंपियं इंगियपेहियं वा । इत्यीण विति निषेसत्ता, दुहुं वबल्से समणे तबस्सी ॥१४॥ न रूपलावण्यविलासहास्यं, न जल्पितमिगितं प्रेक्षितं वा । स्त्रीणां चित्तेनिवेश्य (तत्सर्वं), द्रष्टुं व्यवस्येच्छ्मणस्तपस्वी ॥ १४ ॥ अदंसणं चेव प्रपत्थणं च श्रचिन्तणं चेव प्रतिणं च । इत्थीजणस्सारियभाणजुगं, हियं सया वम्भवए रयाणं ॥१५॥ अदर्शनं चैवाप्रार्थनं च, चिन्तनं चैवाकीर्तनं च । स्त्रीजनस्यार्यध्यानयोग्यं हितं सदा ब्रह्मव्रते रतानाम् ॥१५॥ कामं तु देवीहिं विभूसियाहि, न चाइया खोभहउं तिगुत्ता । तहा वि गन्तहियं तिनच्चा, विविचवासो मुणिणं पसन्धो ॥१६॥
9
कामं तु देवीभिर्विभूषिताभिः, न शक्तिाः क्षोभयितुं त्रिगुप्ताः । तथाप्येकान्तहितमिति ज्ञात्वा, विविक्तवासो मुनीनां प्रशस्तः॥ १६॥