________________
जैन सिद्धांत पाठमाळा. न वा लभेजा निउणं सहाय, गुणाहियं वा गुणनो समै वा । एगो वि पावाइ विवजयन्तो, विहरेज कामेसु असजमाणो ॥५॥ न वा लभेत निपुणं साहाय्य, गुणाधिकं वा गुणतः समं वा । एकोऽपि पापानि विवर्जयन् , विहरेत्कामेप्वसनन् ॥५॥ जहा य अण्डप्पभवा वलागा, अण्डं वलागप्पभवं जहा य । पमेव मोहाययणं तु तण्हा, मोहं च तण्हाययणं वयन्ति ॥६॥ यथा चाण्डप्रभवा बलाका, अण्डं चलाकाप्रभवं यथा च । एवमेव मोहायतनां खलु तृष्णां, मोहं च तृष्णायतनं वदन्ति॥६॥ रागो य दोसो वि य कम्मवीय, कम्मं च मोहप्पभवं वयन्ति । कम्मं च जाइमरणस्स मूलं, दुक्खं च जाईमरणं वयन्ति ॥७॥
रागश्च द्वेषोऽपिं च कर्मबीजं, कर्म च मोहप्रभवं वदन्ति । कर्म च जातिमरणयोर्मुलं, दुःखं च जातिमरण वदन्ति ॥७॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तहा। तण्हा हया जस्सन होइ लोहो, लोहो हो जस्स न किंचणाई॥८॥
दु:ख हतं यस्य न भवतिमोहः, मोहो हतो यस्य नभवति तृष्णा। तृष्णा हता यस्य न भवति लोभा, लोभो हतो यस्य न किचना॥ रागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समृलजालं। जे जे उवाया पडिवजियव्वा, ते कित्तइत्सामि अहाणुपुचिं l रागं च द्वेषं च तथैव मोह, उद्धर्तुकामेन समूलनालम् । ये ये उपायाः प्रतिपत्तव्याः,तान् कीर्तयिष्यामि यथानुपूर्व्या॥९॥ रसा पगाम न निसेवियव्वा, पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिद्दवन्ति, दुमं जहा साउफलं व पक्खी॥१०॥ रसाः प्रकामं न निषेवितव्याः, प्रायेण रसा दीप्तिकरा नराणाम् । दीप्तं च कामाः समभिद्रवन्ति, दुमं यथास्वादुफलमिवपक्षिण:१०