________________
उत्तराध्ययनसून प्रत्ययनं ३२ ३४१ इत्येतेषु स्थानेषु, यो भिक्षुर्यतते सदा । क्षिप्रं स सर्वसंसारात् , विप्रमुच्यते पण्डितः २१॥
॥ त्ति वेमि ॥ इति चरणविही समत्ता ॥३१॥ ।। इति ब्रवीमि-इति चरणविधिः समाप्तः ॥३॥
। अह पमायठाणं वत्तीसइमं अज्झयणं ।।
॥ अथ प्रमादस्थान द्वात्रिशत्तममध्ययनं ॥ अचन्तकालस्स समूलगत्स, सबस्स दुक्खस्स उजो पमोक्खो। तंभासयो मे पडिपुण्णचित्ता, खूणेह एगन्तहियं हियत्थं ॥१॥
अत्यंतकालस्य समूलकस्य, सर्वस्य दुःखस्य तु यः प्रमोक्षः । तं भाषमाणस्य मम प्रतिपूर्णचित्ताः, शणुतेकान्तहितं हितार्थम् ॥ नाणस्स सम्बस्स पगासणाए, अशाणमोहस्स विवजणाए । रागस्स दोसन्स य संखएणं, एगन्तसोक्खं समुवेइ मोक्ख ॥२॥ ज्ञानस्य सर्वस्य प्रकाशनया, अज्ञानमोहस्य विवर्जनया। रागस्य द्वेषस्य च संक्षयेण, एकान्तसौख्यं समुपैति मोक्षम् ॥२॥ तत्सेस मन्गो गुरुविद्धसेवा, विवजणा बालजणस्स द्वरा । सम्झायएगन्तनिसेवणा य, सुत्तत्वसंचिन्तणया घिई य ॥३॥ तस्येय मार्गो गुरुवृद्धसेवा, विवर्जना वालननस्य दूरात् । स्वाध्यायकान्तनिषेवणा च, मूत्रार्थसंचितनया धृतिश्च ॥३॥ आहारमिच्छे मियमेसणिनं, सहायर्यामच्छे निउणत्यवुद्धि । निकेयमिच्छेज विवेगजोग्गं, समाहिकामे समणे तवस्सी nen
आहारमिच्छन्मितमेषणीय, साहाय्यमिच्छेन्निपुणार्थबुद्धिम् । - निकेतमिच्छेद विवेकयोग्य, समाधिकामः श्रमणस्तपस्वी ॥