SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ॥१८॥ ३४० जैन सिद्धांत पाठमाळा. तेवीसाइ सूयगडे, स्वाहिएतु सुरेसु । जे भिक्ख जयई निच, से न अच्छह मण्डले ॥१६॥ त्रयोविशतिसंख्येषु सूत्रताध्ययनेषु, रूपाधिकेषु सुरेषु च । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले पणुवीसभावणासु, उद्देसेस दसाइणं । जे भिक्खू जयई नियं, से न अच्छा मण्डले ॥१७॥ पंचविशतिभावनासु, उद्देशेषु दशादीनाम् । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ॥१७॥ अणगारगुणेहिं च, पगप्पम्मि तहेव य । जे भिक्खू जयई निलं, से न अच्छा मण्डले अनगारगुणेषु च, प्रकल्पे तथैव च । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ॥१८॥ पावसुयपसंगेसु, मोहठाणेसु चेव य । जे भिक्खू जयई निश्च, से न अच्छा मण्डले ॥१६॥ पापसूत्रप्रसंगेषु, मोहस्थानेषु चैव च ।। यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ॥१९॥ सिद्धाइगुणजोगेतु, तेत्तीसासायणासु य । जे मिक्खू जयई निच, से न अच्छद मण्डले सिद्धातिगुणयोगेषु, त्रयस्त्रिंशदासातनासु च । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले ॥२०॥ इय एएतु 'ठाणेलु, जे भिक्खू जयई सया । खिप्पं सो सम्वसंसारा, विष्पमुच्चइ पण्डिो ॥२०॥ ॥२२॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy