________________
-
॥on
॥१०॥
॥९॥
श्या
उत्तराध्ययनसूत्र अध्ययनं ३१. मदेसु वम्मगुची, भिक्खुधम्मम्मि दसविहे । ले मिक्खू जयई नियं, से न अच्छा मण्डले मदेषु ब्रह्मचर्यगुप्तिषु, मिनुधर्मे दशविधे। योभिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले उवालगाणं पडिमामु, भिक्खूण पडिमातु य । जे भिक्खू जयई निचं, से न अच्छा मण्डले उपासकानां प्रतिमासु, भिक्षूणां प्रतिमासु च ।
यो भिक्षुर्यतते नित्यं, स न तिष्टति मण्डले किरियासु भूयगामेसु, परमाहम्मिएमु य । जे भिजू जयई निच, से न अच्छइ मण्डले क्रियासु मूतग्रामेघु, परमाथामिकेषु च ।
यो भिक्षुर्यतते नित्यं, स न तिटति मण्डले गाहासोलसपहि, तहा प्रसंजमम्मि य । जे भिक्खू जबई निच, से न श्रच्छइ मण्डल गाथापोडगकेषु, तथाऽसंयमे च ।
यो भिक्षुर्यतते नित्यं, स न तिटति मण्डले वम्मम्मि नायडमयणेसु, ठाणेसु य समाहिए । जे भिक्खू जयई निचं, से न अच्छइ मण्डल ब्रह्मचर्ये ज्ञाताध्ययनेषु, स्थानेषु च समाधः ।
यो भिनुर्यतते नित्यं, स न तिटति मण्डले एगवीसाए सवले, बावीसाए परीसह । जे भिक्ख जयई निञ्च, से न अच्छा मण्डले एकविंशता गवलेषु (दोषेषु), द्वाविंशतो परिपहेषु । यो भिक्षुर्यतते नित्यं, स न तिष्ठति मण्डले
रसा
॥१४॥