________________
॥३०॥
॥३१॥
॥३२॥
॥३२॥
जैन सिद्धांत पाठमाळा. प्रायश्चितं विनयः, वैयावृत्यं तथैव स्वाध्यायः, . ध्यानं च व्युत्सर्गः, एतदाभ्यन्तरं तपः पालोयणारिहाईयं, पायच्छित्तं तु वसविहं । ज भिक्खू वहई सम्म, पायच्छित्तं तमाहियं
आलोचनादिकं, प्रायश्चित्तं तु दशविधम् । यभितुर्वहति सम्यक्, प्रायश्चित्तं तदाख्यातम् प्रभुहाणं अंजलिकरणं, तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा, विणश्रो एस वियाहिनी
अभ्युत्थानमालिकरणं, तथैवासनदानम् । गुरुभक्तिभावशुश्रूषा, 'विनय एष व्याख्यातः पायरियमाईए, वेयावम्मि दसविहे । प्रासेवर्ण जहाथाम, वेयावञ्चं तमाहियं
आचार्यादिके, चैयाकृत्ये दशविधे । मासेवनं यथास्थाम, वैयावृत्वं तटाख्यातम् वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्मामो पञ्चहा भवे वाचना प्रच्छना चैव, तथैव परिवर्तना।
अनुप्रेक्षा धर्मकथा, स्वाध्यायः पंचया भवेत् अट्टाहाणि वजित्ता, झापजा सुसमाहिए । धम्ममुक्काई माणाई, माणं तं तु बुहा वए
प्रतिरौद्राणि वर्जयित्वा, ध्यायेत् सुसमाहितः । धर्मशुक्ले ध्याने, ध्यानं तत्तुबुद्धा वदेयुः सयणासणठाणे वा, जे उ भिक्खू न वावरे । कायस्स विउस्सम्मो, छटो सो परिकिसिमो
३३
॥३४॥
३५॥
॥३५॥
UPEn