________________
जैन सिद्धांत पाठमाळा.
॥१८॥
मोक्खाभिकखिस्स उ बाणवस्स, संसारभीरस ठियस्स धम्मे । नेयारिसं दुत्तरमन्थि लोए, जहित्थिश्रो वालमणोहराम्रो ॥१७॥ मोक्षाभिकांक्षिणस्तु मानवस्य, संसारभीरोः स्थितस्य धर्मे । नेतादृशदुत्तरमस्ति लोके, यथास्त्रियो चालमनोहराः ॥१७॥ एए य संगे समकमित्ता, सुदुत्तरा चेव भवन्ति सेसा । जहा महासागरमुत्तरित्ता, नई भवे यवि गङ्गासमाणा ॥ १८ ॥ एताश्चसंगान्समतिक्रम्य, सुखोत्तराचैव भवन्ति गेपाः यथामहासागरमुत्तीर्य, नदी भवेदपि गगासमाना कामागिद्विभवं खु दुक्खं, सन्चरस लोगस्स सदेवरस | जे काइयं माणसियं च किंचि, तस्सन्तगं गच्छ चीयरागो ॥ १.६ ॥ कामानुगृद्धिप्रभवं खलु दुःखं, सर्वस्य लोकस्य सदेवकस्य । यत्कायिकं मानसिकंच किचित्, तस्यान्तकं गच्छति वीतरागः १९ जहा य किस्पागफला समोरसा, रसेण वण्णेण य भुजगाणा । खुड्डए जीविय पञ्चनाणा, एग्रोमा कामगुणा विवागे ॥२०॥ यथा च किपाकफलानि मनोरमाणि, रसेन वर्णेन चभुज्यमानानि । तानि क्षोदयंति जीवित पच्यमानानि, एतदुपमा: कामगुणा विपाके ॥ जे इन्द्रियाणं विसया मणुन्ना, न तेषु भावं निसिरे कयाइ । नामसु मपि कुजा, समाहिकामे समणे तवरसी ॥२१॥
ते
य इन्द्रियाणां विषया मनोज्ञा, न तेषु भावं निसृजेत् कापि । न चामनोज्ञेषु मनोऽपि कुर्यात, समाधिकामः श्रमणस्तपस्वी ॥२१॥ चक्रस सर्व गहने वयन्ति तं रागहेतु मणुन्नसाहु । तं दोहे मना, सोय जो तेसु स श्रीरागी ||२२|| चक्षुषो रूपं ग्रहणं वदन्ति, तद् रागहेतु तु मनोज्ञमाहुः । तद् (रूपं) दीपहेतुममनोज्ञमाहुः, समश्च यस्तेषु स वीतरागः ॥ २२॥
३४४