________________
उत्तराध्ययन सूत्र अध्ययनं ३०.
यत्तदनशनं मरणे, द्विविधं तदूव्याख्यातम् । सविचारमविचारं, कायचेष्टां प्रति भवेत् हवा सपरिकम्मा, अपरिकम्मा य श्राहिया । नीहारिमनीहारी, आहारच्छेश्रो दोसु वि
अथवा सपरिकर्म, अपरिकर्म चाख्यातम् । निहारि अनिहरि, आहारच्छेदो द्वयोरपि श्रोमोयरणं पंचहा, समासणे वियाहियं । दव्यो खेत्तकालेणं, भावेणं पज्जवेहि य अवमौदयं पंचधा, समासेन व्याख्यातम् । द्रव्येण क्षेत्रेण कालेन, भावेन पर्यवैश्व जो जस्स उ श्राहारो, तत्तो श्रोमं तु जो करें | जहणेगसित्थाई, एवं वे
यो यस्यत्वाहारः ततोऽवमं तु यः कुर्यात् । जघन्येनेक' सिक्थकं, एवं द्रव्येण तु भवेत् गामे नगरे तह रायहाणिनिगमे य श्रागरे पल्ली | खेडे कव्वडदोणमुहपट्टणमडम्वसंवाहे ग्रामे नगरे तथा राजधान्यां, निगमे चाकरे पलयां | खेटे कटे द्रेोणमुखे, पत्तनमण्डपसंचाचे
धासमपण विहारे, सन्निवेसे समायघोसे य । थलिलेणाखन्धार, सत्ये संघट्टकोट्टे य
आश्रमपदे विहारे, संनिवेशे समाजघोषे च । स्थलसेनायां स्कन्धावारे, सार्थे संवर्तकोटे च बाडेसु व रत्थासु व, घरे वा पवमित्तियं खेत्तं । कप्पर उ एवमाई, एवं वेत्तेण ऊ भवे
१ एक्क्वल.
३३३
॥१२॥
॥१३॥
॥१३॥
na
॥१४॥
॥१५॥
॥१५॥
॥१६॥
॥१६॥
आरआ
॥१७॥
॥१८॥