________________
३३४
जैन सिद्धांत पाटमाळा. वाटेघु वा रथ्यासु वा, गृहेपुवैवमेतावत् क्षेत्रम् । कल्पतेत्वेवमादि, एवं क्षेत्रेण तु भवेत्
॥१८॥ पेडा य अद्धपेडा, गोमुचिपयंगवीहिया चेव । सम्वुकावट्टायगन्तुंपञ्चागया छट्ठा
॥१६॥ पेटा चार्धपेटा, गोमूत्रिका पतंगवीथिका चैव ।
शंबूकावर्ता आयतंगत्वापश्चादागता पष्ठी ॥१९॥ 'दिवसस्स पोल्सीणं, चउण्डंपि उ जत्तिनो भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेयत्वं ॥२०॥ दिवसस्य पौरुषीणां, चतुष्कृणामपि त्वेतावान् भवेत् कालः । एवं चरन्खल, कालावमत्वं ज्ञातव्यम्
॥२०॥ अहवा तइयाए पोरिसीप, ऊणाइ घासमेसन्तो। चऊभागूणाए वा, एवं कालेण ऊ भवे
॥२२॥ अथवा तृतीयायां पौरुष्यां, ऊनायां ग्रासमेषयन् । 'चतुर्भागोनायां वा, एवं कालेन तु भवेत् ॥२१॥ इत्थी वा पुरिसो वा, अलकिश्रो वा नलंकित्रो वावि । अनयरवयत्थो वा, अन्नयरेणं व वत्येण । ॥२॥ स्त्री वा पुरुषो वा, अलंकृतो वाऽनलंकृतो वापि । अन्यतरवयःस्था वा, अन्यतरेण वा वस्त्रेण ॥२२॥ अन्नेण विसेसेणं, वणेणं भावमणुमुयन्ते उ । एवं चरमाणो खलु, भावोमाण मुणेयन्वं
॥२३॥ अन्येन विशेषेण, वर्णेन भावमनुन्मुञ्चन्तु। । एवंचरन्खलु, भावावमत्वं ज्ञातव्यम्
॥२३॥ दव्वे खेत्ते काले, भावम्मि य आहिया उ जे भावो । ' एपहि श्रोमचरो, पजक्चरो भवे भिक्खू । २४॥