________________
-
રૂરૂર
जैन सिद्धांत पाउमाळा. एवं तु संयतस्यापि, पापकर्मनिरालवे । भवकोटिसंचितं कर्म, तपसा निर्जीयते सो तवो दुविहो वुत्तो, वाहिरन्भन्तरो तहा। वाहिरो छन्विहो वुत्तो, एवमन्भन्तरो तवो तत्तपो द्विविधमुक्तं, बाह्यमाभ्यंतरं तथा । बाह्य षड्विधमुक्तं, एवमाभ्यन्तरं तपः अणसणमूणोयरिया, भिक्खायरिया य रसपरिचायो। . कायकिलेसो संलोणया य बन्झो तवो होइ
अनशनमुनोदरिका, भिक्षाचर्या च रसपरित्यागः । -कायक्लेश:संलीनता च, बाह्य तपो भवति इत्तरिय मरणकाला य, अणसणा दुविहा भवे । इत्तरिय सावकंखा, निरवकंखा उ बिइजिया
इत्वरिकं मरणकालं च, अनशनं द्विविधं भवेत् । इत्वरि सावकांक्ष, निरवकक्षिं तु द्वितीयम् । ९॥ जो सो इत्तरियतवो, सो समासेण छविहो । सेदितवो पयरतवो, धणों य तह होइ धम्मो य ॥२०॥ यत्त्वित्वरिकं तपः, तत्समासेन षड्विधम् |
अणितपः प्रतरतपः, धनतपश्च तथा भवति वर्गतपश्च ॥१०॥ तत्तो य वगवगो, पचमो छठश्रो पाइण्णतवो । मणइच्छियचित्तत्थो, नायब्यो होइ इत्तरिमो ततश्च वर्गवर्गतपः; पंचमं षष्ठं च प्रकीर्णं तपः ।
मनइप्सितं चित्रार्थ, ज्ञातव्यं भवतीत्वरिकम् । 'जा सा अणसणा मरणे, दुविहा सा वियाहिया। सवियारमवियारा, कायचिटुं पई भवे