________________
उत्तराध्ययन सूत्रं प्रध्ययनं ३०
॥ ग्रह तवमग्गं तीसइमं श्रयणं । ॥ अथ तपोमार्ग त्रिशमव्ययनम् ॥
जहा उ पावगं कम्मं, रागदोससमज्जियं । खवे तवसा भिक्खू, तमेगभामणो सुण यथा तु पापकं कर्म, रागद्वेषसमर्जितम् । क्षपयति तपसाभिक्षुः, तदेकाग्रमनाः शृणु पाणिवहमुसावाया, प्रदत्तमेहुणपरिमहा विरयो । राईभोयणविरथो, जीवो भव प्रणासवो प्राणिवघमृषावाद, अदसमैथुनपरिग्रहेभ्योविरतः । रात्रिभोजनविरतः, जीवो भवति अनास्रवः पंचसमितिगुतो अकसाथ जिइन्दियो । 'श्रगारवो य निस्सल्लो, जीवो होइ प्रणासवो पंचसमितस्त्रिगुप्तः, अकषायो जितेन्द्रियः । अगौरवश्च निःशल्यः, जोवो भवत्यनास्रवः एएसिं तु विवञ्चासे, रागदोससमज्जियं । खवेइ उ जहा भिक्खू, तमेगग्गमणो सुण एतेषां तु विपर्यासे, रागद्वेषसमर्जितम् ।
क्षपयति तु यथा भिक्षुः, तदेकाग्रमनाः शृणु जहा महातलायस्स, सन्निरुद्धे जलागमे । उस्सिचणाप तवणाए, कमेणं सोसणा भवे यथा महातडागस्य, संनिरुद्धे जलागमे । उत्सिचनेन तपनेन क्रमेण शोषणा भवेत् एवं तु संजयस्सावि, पावकम्मनिरासवे । . भवकोडीसंचियं कम्मं, तबसा निजरिजर
F
३३६
#Kh
॥१॥
॥शा
PRIM
॥३॥
॥३॥
॥४॥
1181
በቤ
॥५॥
६ ॥