________________
उत्तराध्ययन सूत्र अध्ययनं २६ ३२१ कम्मले खद, तं जहा-णिनं प्रायं नाम गाय । तम्रो पच्छा सिमा त्रुज्मइ मुच्चइ लवदुक्खाणमन्तं करंद ॥शा
सदभावप्रत्याख्यानेन भदंत! जीव:किं जनयति ?। सदभावप्रत्या स्यानेनानिवृत्तिं जनयति । अनिवृत्तिं प्रतिपन्नोऽनगारः चत्वारि केवलिसकर्माशान् क्षपयति । तद्यथा वेदनीयमायुःकर्म, नामकर्म, गोत्रकर्म, तत्पश्चात्सिति, बुध्यते, मुच्यते, परिनिर्वाति सर्वदुः खानामन्तंकरोति ॥४॥
पडिरूवयाए णं भन्ने जीचे कि जणयइ ? | ए० लावियं उणयइ । लघुभूए णं जीवे अप्पमत्ते पागड लगे पसलिये विमुद्धसम्मत्ते सत्तसमिइसमते सबपाणभूयजीवसत्तर वीससणिजस्व अप्पडिलेह जिइन्दिए विललतवसमिइसमभागए यावि भव ॥४॥
प्रतिरूपतया भदन्त! जीव:किं जनयति । प्रतिरूपतया लाघविकतां जनयति । लघुभूतश्चजीवोऽप्रमत्तः प्रकटलिंगः प्रशस्त लिंगोविशुद्धसम्यक्त्वः समाप्तसत्यसमितिः सर्वप्राणभूतजीवसत्वेषु विश्वसनीयरूपोऽल्पप्रतिलेख जितेन्द्रियो विपुलतपःसमिति समन्वागतश्चापि भवति ॥४२॥
यावशेणं भन्ते जीव कि जणयह? । ३० तित्यवरनामगोतं क्रम्म निवन्धह ॥४॥
यावृत्येन भदन्त! जीव:कि जनयति ? | वयावृत्येन तीर्थकरनामगोत्रं कर्म निवघ्नाति ना४३॥
सन्वगुणसंपन्नयाए णं भन्ते जी कि नपय?1. अपुणरायत्ति उणयइ । अपुणरावत्ति पत्तए, य जीव सारी. माणसाणं दुक्खाणं नो भागी भवद Meen