________________
जैन सिद्धांत पाठमाळा.
सर्वगुणसंपन्नतया भदन्त ! जीव:किं जनयति । सर्वगुणसंपन्न तयाऽपुनरावृत्ति जनयति । अपुनरावृत्ति प्राप्तश्चनीवः शरीरमानसानां दुःखानां नो भागी भवति ॥४॥
वीयरागयाए णं भन्ते जीवे किं जणयइ । वी० नेहाणुबन्धजाणि तण्हाणुबन्धणाणि य वोच्छिन्दह, मणुनामणुन्नेसु सहफरिसरूवरसगन्धेसु चेव विरजइ ॥४५॥
वीतरागतया भदन्त! जीव:कि जनयति । वीतरागतया स्नेहानुचन्धनानि, तृष्णानुबन्धनानि च व्युच्छिनत्ति। मनोज्ञामनोज्ञेषु शब्दस्पर्शरूपरसगन्धेषु चैव विरज्यते ॥४५॥ __ खन्तीए णं भन्ते जीवे कि जणयह ? | ख० परीसहे जिणइ ॥४६॥
क्षान्त्या भदन्त ! जीव:किं जनयति । क्षान्त्या परिषहान् जयति ॥४६॥
मुत्तीए णं भन्ते जीवे कि जणयइ । मु० अकिंचणं जणयह । अकिंचणे य जीये अत्थलोलाणं पुरिषाणं अपत्थणिजो भवइ ॥४७॥
मुक्या भदन्त ! जीवकि जनयति । मुक्त्याऽऽकिचन्यं जनयति । अकिचनश्च जीवोऽर्थलोलानां पुरुषाणामप्रार्थनीयो भवति ॥४७॥
अजवयाए णं भन्ते जीवे किं जणयह? । अ० काउज्जुययं भावुन्जुययं भासुज्जुययं अविसंवायर्ण जणयड । अविसंवायणसंपनयाए ण जीवे धम्मस्स ाराहए भक ॥४॥
आजवेन भदन्त! जीव:कि जनयति ? | आजवेन काय कतां