SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धांत पाठमाळा. सर्वगुणसंपन्नतया भदन्त ! जीव:किं जनयति । सर्वगुणसंपन्न तयाऽपुनरावृत्ति जनयति । अपुनरावृत्ति प्राप्तश्चनीवः शरीरमानसानां दुःखानां नो भागी भवति ॥४॥ वीयरागयाए णं भन्ते जीवे किं जणयइ । वी० नेहाणुबन्धजाणि तण्हाणुबन्धणाणि य वोच्छिन्दह, मणुनामणुन्नेसु सहफरिसरूवरसगन्धेसु चेव विरजइ ॥४५॥ वीतरागतया भदन्त! जीव:कि जनयति । वीतरागतया स्नेहानुचन्धनानि, तृष्णानुबन्धनानि च व्युच्छिनत्ति। मनोज्ञामनोज्ञेषु शब्दस्पर्शरूपरसगन्धेषु चैव विरज्यते ॥४५॥ __ खन्तीए णं भन्ते जीवे कि जणयह ? | ख० परीसहे जिणइ ॥४६॥ क्षान्त्या भदन्त ! जीव:किं जनयति । क्षान्त्या परिषहान् जयति ॥४६॥ मुत्तीए णं भन्ते जीवे कि जणयइ । मु० अकिंचणं जणयह । अकिंचणे य जीये अत्थलोलाणं पुरिषाणं अपत्थणिजो भवइ ॥४७॥ मुक्या भदन्त ! जीवकि जनयति । मुक्त्याऽऽकिचन्यं जनयति । अकिचनश्च जीवोऽर्थलोलानां पुरुषाणामप्रार्थनीयो भवति ॥४७॥ अजवयाए णं भन्ते जीवे किं जणयह? । अ० काउज्जुययं भावुन्जुययं भासुज्जुययं अविसंवायर्ण जणयड । अविसंवायणसंपनयाए ण जीवे धम्मस्स ाराहए भक ॥४॥ आजवेन भदन्त! जीव:कि जनयति ? | आजवेन काय कतां
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy