________________
जैन सिद्धांत पाठमाळा.
योगप्रत्याख्यानेन भदन्त ! जीवः कि जनयति । योगप्रत्याख्यानेनायेोगित्वंजनयति । अयोगी हि जीवो नवं कर्म न बध्नाति पूर्वबद्धं च निर्जरयति ॥ ३७॥
सरीरपच्चक्खाणेणं भन्ते जीवे किं जणयह ? | स० सिद्धाहसगुणकित्तणं निवन्ते । सिद्धाइसयगुणसंपन्ने य णं जीवे लोगभ्गसुवगए परमसुही भवः ॥ ३८ ॥
शरीर प्रत्याख्यानेन भदन्त ! जीवः कि जनयति ! शरीरप्रत्याख्यानेन सिद्धातिशयगुणकीर्तन निर्वर्तयति । सिद्धातिशयगुणसंपन्नो जीवोंलोकाग्रमुपगतः परमसुखीभवति ॥ ३८ ॥
सहायपञ्चकखाणं भन्ते जीवे किं जणयइ ? । स० पगीभावं जणयs । एगीभावभूए वि य णं जीवे एगतं भावेभाणे अप्प - · सद्दे अप्प पकलहे अप्पकसार श्रव्यतुमतुमे संजमवहुले
I
३२०
संदरबहुले समाहिए यावि भव ॥३९॥
#
1
सहाय्यप्रत्याख्यानेन भदन्त । जीवः कि जनयति । सहाय्यप्रत्याख्यानेनैकीभावं जनयति । एकीभावभूतोऽपि य जीव एकत्वंभावयन्नल्पशब्दोऽल्पकंझोऽल्पकलहों ऽल्पकषायोऽल्पत्वंत्वः संयमवहुलः संवरबहुलः समाधिबहुलः समाहितश्चापिभवति ॥ ३९ ॥
भत्तपचक्खाणं भन्ते जीवे किं जणय ? | भ० गाई भवसयाई निरुम्भs ॥४०॥
भक्तप्रत्याख्यानेन भदन्त! जीवः किं जनयति । भक्तप्रत्याख्यानेनानेकानि भवतानि निरुणद्धि ||४०||
सम्भावपचक्खाणं भन्ते जीवे किं जणयह? | सब अनियहिं जणय | अनियट्टिपडिवन्ने य श्रणणारे चत्तारि केवलि