________________
उत्तराध्ययन सूत्रं श्रध्ययनं २६
अस्टहयन्, अप्रार्थयन्, अनभिलषन्, द्वितीयां सुखशय्यामुपसंपद्यविहरति ॥ ३३ ॥
उवहिपच्चक्खाणेण भन्ते जीवे किं जणय ? 1 ३० अपलिमन्थं जणयह । निरुवहिर णं जीवे निक्कंखी उवहिमन्तरेण य न संकिलिस्साई ||३४||
उपधिप्रत्यारव्यानेनभदन्त ! जीवः कि जनयति । उपधिप्रत्याख्यानेनापरिमन्थं जनयति । निरुपधिको जीवो निराकांक्ष उपधिमन्तरेण च नसंक्लिश्यते ॥३४॥
प्राहारपञ्चक्खाणं भन्ते जीवे किं जणयह? । प्रा० जीवियासंसप्पयोग घोच्छिन्दः । जीवियासंसप्पयोगं वोच्छिन्दित्ता जीवे आहारमन्तरेणं न संकिलिस्सा ॥३५॥
आहार प्रत्याख्यानेनभदन्त ! जीवः कि जनयति । आहारप्रत्याख्या नेन जीविताशंसाप्रयोगं व्यवच्छिनत्ति । जीविताशंसाप्रयोगं व्यवविद्य जीव आहारमन्तरेण न संक्लिश्यते ॥ ३५॥
कसायपच्चक्खाणं भन्ते जीवे किं जणयइ? । क० वीयरागभावं जणय | वीयरागभावपडिवने वि य णं जीव समसुहदुक्खे भवइ ॥३६॥
कषायप्रत्याख्यानेन भदन्त ! जीवः किं जनयति । कषायप्रत्याख्यानेन वीतरागभावं जनयति । वीतरागभावप्रतिपन्नोजीवः समसुखदुःखोभवति ॥३६॥
जोगपञ्चक्खाणेण भन्ते जीवे कि जणयइ ? । जो० अजोगतं जणयइ । श्रजोगी णं जीवे नवं कम्पं न वन्धर, पुन्यवद्धं निजरे ॥३७॥
३१६