________________
जैन सिद्धांत पाठमाळा.
विवित्तस्यणासणयाए णं भन्ते जीवे किं जणय ? । वि० चरितगुत्ति जणयs । चरितगुत्ते य णं जीवे विवित्ताहारे दढचरिते एगन्तरए मोक्खभावपडिवन्ने अहविहकम्मति निजरेइ ॥३१॥
विविक्तशयनासनतया भदन्त ! जीवः किं जनयति । विविक्तशयना सनतया चारित्रगुप्तिजनयति । गुप्तचारित्रो जीवों विविक्ताहारो दृढ चारित्र एकान्तरतो मोक्षभावप्रतिपन्नोऽष्टविधा कर्मग्रन्थि निर्जरयति
॥३१॥
३१८
·
विनियट्टयाए णं भन्ते जीवे किं जणय ? । वि० पावकम्माणं अकरणयाए भुट्टे । पुन्ववद्वाण य निजरणयाए तं नियते । तो पच्छा चाउरन्तं संसारकन्तारं वीइवयः ॥३२॥
विनिवर्तनया भदन्त ! जीवः कि जनयति ? | पापानां कर्मणामकरण तयाऽभ्युत्तिष्ठति । पूर्ववद्धानां च निर्जरणया तन्निवर्तयति । ततः पश्चाचातुरन्तं संसारकान्तारं व्यतिव्रजति ॥ ३२ ॥
संभोगपश्चक्त्राणं भन्ते जीवे किं जणय ? । सं० श्रालम्वणाई खवेइ । निरालम्वणस्स य आयडिया योगा भवन्ति । सपर्ण लाभेण संतुस्सर, परलाभं तो प्रासादेह, परलाभं नो तक, नो पीहेइ, वो पत्ये, नो अभिलसा । परलाभं श्रणस्सायमाणे
माणे पमाणे अपत्येमाणे अणभिलसमाणे दुधं सुहसेज उवसंपजित्ता णं विहरह ॥३३॥ संभोगप्रत्याख्यानेन भदन्त ! जीवः कि जनयति ! | संभोग प्रत्याख्यानेन जीव आलम्बनानिक्षपयति । निरालम्बनस्यचायतार्था योगाभवन्ति स्वेन लाभेन सन्तुष्यति। परस्यलाभंन स्वादयति । नोतर्कयति नोरटहयति नोप्रार्थयति नोऽभिलषति परस्यलाभमना स्वादयन् अतर्कयन्
?