________________
उत्तराव्ययन सूत्र अध्ययनं २८
३०५
द्रव्याणां सर्वेभावाः, सर्वप्रमाणेयस्योपलव्हाः। सर्वैर्नविधिभिः, विस्ताररुचिरिति ज्ञातव्यः ||२४|| दसणनाणचरित्ते, तवविणप, सच्चसमिगुत्तीसु। जो किरियाभावई, सो खलु किरियाई नाम ॥२५॥ दर्शनज्ञानचारित्रे, तपोविनये सत्यसमितिगुप्तिपु।
यः क्रियाभावरुचिः, स खलुक्रियारुचिर्नाम ॥२५॥ प्रणभिग्गहियकुदिही, संखेवाइ ति हाइ नायन्यो । अविसारो पवयणे, अणमिगहियो य सेसेलु ॥२६॥ अनमिगृहीतकुदृष्टिः, संक्षेपरुचिरिति भवति ज्ञातव्यः । अविशारदः प्रवचने, अनभिगृहीतच शेपेषु जो अस्थिकायधम्म, सुयधम्म खलु चरित्तधमं च । सहइ जिणाभिहियं, सो धम्मइ ति नायया ॥२७॥ योऽस्तिकायधर्म, श्रुतधर्म खलु चारित्रधर्म च ।
श्रदधत्ते जिनाभिहितं, स धर्मरुचिरिति ज्ञातव्य: ॥२७॥ परमत्यसंथवो वा, मुदिष्परमत्थसेवणं वा वि । पावनकुदुसणवजणा, य सम्मत्तसहहणा
॥२८॥ 'परमार्थसंस्तवः, सुदष्टपरमार्थसेवनं वापि । व्यापन्नकुदर्शनवर्नमें च, सम्यक्त्वश्रद्धानं
॥२८॥ बस्थि चरितं सम्मत्तविहणं, दसणे उ भइयच्वं । सम्मत्तचरित्ताई. जुगवं पुवं व सम्मत्तं
Rall नास्ति चारित्रं सम्यक्तविहीन, दर्शने तु भक्तव्यम् । सम्यत्वचारित्रे, युगपत्पूर्व च सम्यक्त्वम् ॥२९॥ नादसणिस्स नाणं, नाणेण विणा न हुन्ति चरणगुणा । अंगुणिस नस्थि मोक्खो, नस्थि अमोक्खस्स निन्याणं ||३०||
१ तन्वनु गुण कीर्तन. २ भजना.