________________
३०४
जैन सिद्धांत पाठमाळा.
यो जिनदृष्टान् भावान , चतुर्विधान् श्रदधाति स्वयमेव ।। एंवमेव नान्यथेति च, निसर्गरुचिरिति ज्ञातव्य: ॥ एए चेव उ भावे, उवह जो परेण सहहई। छंउमत्येण जिणेण वं, उवएसइ ति नायवो
एतान् चैव तु भावान् , उपदिष्टान् यः परेण श्रेधाति । छद्मस्थेन जिनेन वा, (स)उपदेशरुचिरिति ज्ञातव्यः ॥१९॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ। प्राणाए रोयंतो, सो खलु प्राणाई नाम
॥२०॥ रागो द्वेषो मोहः, अज्ञानं यस्यापगंतं भवति ।
आज्ञया रोचमानः, स खल्वाज्ञारुचिर्नाम ॥२०॥ जो सुत्तमहिजन्तो, सुरण प्रोगाहई उ सम्मत्तं । भंगेण बहिरेण व, सो सुत्तरुद्ध त्ति नायवो
॥२॥ यः सूत्रमधीयानः, श्रुतेनावगाहते तु सम्यक्त्वम् ।
अंगेन बाह्येन वा, सः सूत्ररुचिरिति ज्ञातव्यः ॥२१॥ पगेण प्रणेगाई, पयाई जो पसरई उ सम्म । उदए ब्व तेल्लविन्दू, सो वीयरुइ ति नायवो एकेनानेकानि, पदानि यः प्रसरति तु सम्यक्त्वम् । उदक इव तैलविन्दुः स बीजरुचिरिति ज्ञातव्यः ॥२२॥ सो होइ अभिगमरुई, सुयनाणं जेण अत्थयो दिटुं। एकारस अंगाई, पइण्णगं दिहिवायो य
॥२३॥ स भवत्यभिगमरुचिः, श्रुतज्ञानं येनार्थतो हण्टम् ।
एकादशाड्गानि, प्रकीर्णकानि दृष्टिवादश्च दव्वाण सम्वभावा, सचपमाणेहि जस्स उवलद्धा । संचाहि नयविहीहि, वित्थाररुइ ति नायब्धो
॥२४॥
॥२३॥