________________
उत्तराध्ययन सूत्र अध्ययनं २८.
३०३
॥१३॥
शब्दोऽन्धकारउद्योतः, प्रभाच्छायातप इति वा । वर्णरसगन्धस्पर्शाः, पुद्गलानां तु लक्षणम् ॥१२॥ एगनं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्षणं ॥१३॥ एकत्वं च प्रथकत्वं च, संख्या संस्थानमेव च । संयोगाश्च विभागाच, पर्यवाणां तु लक्षणम् जीवाजीवा य वन्धो य, पुणं पावाऽसवो तहा । संवरो निजरा मोक्खो, सन्तेए तहिया नव ॥१४॥ जीवा अजीवाश्च वन्धश्च, पुण्यं पापानवौं तथा । संवरो निर्जरा मोतः, सन्त्येते तथ्या नव
॥१४॥ तहियाणं तु भावाण, सम्भाये उवपसणं । भावेणं सहहन्तस्स, सम्मत्तं तं वियाहियं
॥१५॥ तथ्यानां तु भावानां, सद्भाव उपदेशनम् । भावेन श्रदधतः, सम्यक्त्वं तद व्याख्यातम् ॥१५॥ निसम्गुवएसरुई, प्राणाई सुत्त-वीयरुइमेव । अभिगम-वित्थाररुई, किरिया-संखेर धम्मरुई रा निसर्गोपदेशरुचिः, आज्ञारुचिः सूत्रवीजरुचिरेव । अभिगमविस्ताररुचि., क्रियासक्षेपधर्मरुचिः
॥१६॥ भूयन्येणाहिगया, जीवाजीवा य पुण्णपावं च । सह सम्मइयासवसंवरो य रोएइ उ निस्सग्गो
॥१७॥ मूतार्थनाधिगताः, जीवा अजीवाश्च पुण्यं पापं च । सहसंमत्याऽऽनवसंवरौ च, रोचते (यस्मै) तु निसर्गः ॥१७॥ जो जिदिष्ट भावे, चन्चिहे सइहाइ सयमेव । एमेव नन्नह ति य, स निसगह त्ति नायब्बी मा