________________
३०२
"जैन सिद्धांत पाठमाळा.
॥८॥
॥८॥
HER
गुणानामाश्रयो द्रव्यं, एकद्रव्याश्रितागुणाः । लक्षणं पर्यवाणां तु, उभयोराश्रिता:(स्युः)भवन्ति धम्मो अहम्मो आगासं, कालो पुग्गल-जन्तवो। एस लोंगो त्ति पनत्तो, जिणेहि वरदसिहं धर्मोऽधर्म आकाशं, काल: पुद्गलजन्तवः ।
एष लोक इति प्रज्ञप्तः, जिनैर्वरदर्शिभिः । धम्मो महरूमो आगासं, दवं इविकमाहियं । अणन्ताणि य दवाणि, कालो पुम्गलजन्तवो धर्मोऽधर्म आकाशं, द्रव्यमेकैकमाख्यातम् |
अनन्तानि च द्रव्याणि, काल: पुद्गलजन्तवः गइलक्षणो उ धम्मो, अहम्सो ठाणलक्खणो । भायणं सवव्वाणं, नहं योगाहलक्षणं गतिलक्षणस्तु धर्मः, अधर्मः स्थितिलक्षणः । भाजनं सर्वद्रव्याणां, नभोऽवगाहलक्षणम् वत्तणालक्खणो कालो, जीवो उवमोगलक्षणो । नाणेणं ईसणेणं च, सुहेण य दुहेण य
वर्तनालक्षणः कालः, जीव उपयोगलक्षणः । ज्ञानेन दर्शनेन च, सुखेन च दुःखेन च नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरियं उपयोगो य, एवं जीवरस लक्वर्ण ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा । वीर्यमुपयोगश्च, एतज्जीवस्यलक्षणम् , सहन्धयार-उजोयो, पभा छाया तो इ वा । वण्णरसगन्धफासा, पुग्गलाणं तु लक्खणं
॥९॥
Hon
॥१०॥