________________
उत्तराध्ययन सूत्र अध्ययनं २८
३०१
॥१॥
॥ अह मोक्खमग्गगई अठ्ठावीसइमं अज्झयण ॥
॥ अथ मोक्षमार्गगतिरष्टाविंशममध्ययनं ।। मोक्खमम्गगई तच्च, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं मोक्षमार्गगति तथ्यां, शृणुत जिनभाषिताम् । चतुःकारणसंयुक्तां, ज्ञानदर्शनलक्षणाम्
॥२॥ नाणं च दसणं चेव, चरितं च तवो तहा । एस मन्गु ति पत्रत्तो, जिणेहि वरदसिहं ॥२॥ ज्ञानं च दर्शन चैव, चारित्र च तपस्तथा । एष मार्ग इति प्रज्ञप्तः, जिनैर्वरदर्शिभिः
॥२॥ नाणं च दसणं चेव, चरित्तं च तवो तहाँ । एयंमग्गमणुप्पत्ता, जीवा गच्छन्ति सोगई
॥३॥ ज्ञानं च दर्शनं चैव, चारित्रं च तपस्तथा । एतं मार्गमनुप्राप्ताः, जीवा गच्छन्ति सुगति तत्य पंचविहं नाणं, सुयं प्राभिनिवोहियं । श्रोहिनाणं तु तइयं, मणनाणं च केवलं
Men. तत्र पंचविधं ज्ञानं, श्रुतमाभिनिवोधिकम् । अवधिज्ञानं तु तृतीय, मनःपर्यायज्ञानं च केवलम् ॥४॥ एयं पंचविहं नाणं, दवाण य गुणाग य । पजवाणं च सव्वेसि, नाणं नाणीहि दंसियं ॥५॥ एतत्पंचविधं ज्ञानं, द्रव्याणा च गुणानां च । पर्यवाणां च सर्वेषां, ज्ञानं ज्ञानिभिर्दर्शितम् 11५|| गुणाणमासयो दव्वं, एगव्यस्सिया गुणा । लक्षणं पजवाणं तु. उमनी अस्सिया भवे
॥२॥
Náll