________________
३००
जैन सिद्धांत पाठमाळा. न सा मां विजानाति, नापि सा मह्य दास्यति । निर्गता भविष्यति मन्ये, साधुरन्यस्तत्र व्रजतु ॥१२॥ पेसिया पलिउंचन्ति, ते परियन्ति समन्तभो। रायवेटिं च मन्नन्ता, करेन्ति भिउड़ि मुहे ॥१३॥ प्रेषिताः परिकुञ्चन्ति (अपलपन्ति), ते परियन्ति समन्तात् । राजवेष्टिमिव च मन्यमानाः, कुर्वन्ति भृकुटि मुखे ॥१३॥ वाइया संगहिया चेव, भत्तपाणेण पोसिया । जायपक्खा जहा हंसा, पक्रान्ति दिसो दिसिं ॥१४॥ वाचिता: संगृहीताश्चैव, भक्तपानेन पोषिताः. जातपक्षा यथा हंसाः, प्रक्राम्यन्ति दिशो दश ॥१४॥ अह सारही विचिन्तेइ, खलुंकेहि समागयो । किं मम दुइसीसेहि, अप्पा मे श्रवसीयई ॥१५॥
अथ सारथिर्विचिन्तयति, खलुकैः समागतः । । कि मम दुष्टशिष्यैः, आत्मा मेऽवसीदति ॥१६॥ जारिसा मम सीसा उ, तारिसा गलिगदहा । गलिगदहे जहित्ताणं, दढं पगिण्हई तवं
॥१६॥ यादेशा मम शिष्यास्तु, ताशा गलिगर्दभाः।।
गलिंगर्दास्त्यक्त्वा, दृढं प्रगृहणाति तपः मिउमदवसंपन्नो, गम्भीरों सुसमाहियो । विहरइ महिं महप्पा, सोलभूएण अप्पणा
॥१७॥ मूदुर्दिवसंपन्नः, गंभीरः सुसमाहितः । विहरति मही महात्मा, शीलभूतेनात्मना
॥१७॥ ॥त्ति बेमि ॥ खलंकिजं सत्तवीसइमं अज्मयणं समत्तं ॥२७॥ इति ब्रवीमि-इति खलुकीयं सप्तविंशमध्ययनं समाप्तं ॥२७॥