________________
उत्तराध्ययन सूत्र अध्ययन २६ रात्रिकं चातिचारं, चिन्तयेदनुपूर्वगः । ज्ञाने दर्शने च, चारित्रे तपसि च
॥४ ॥ पारियकाउरसग्गो, वन्दिताण तो गुरुं । राइयं तु अईयारं, पालोएज जहकम्म
॥४॥ पारितकायोत्सर्गः, वन्दित्वा ततो गुरुम् । रात्रिकं त्वतिचारं, आलोचयेद्यथाक्रमम्
॥४९॥ पडिक्कमितु निस्सल्लो, वन्दित्ताण तमो गुरुं । काउस्सगं तो कुजा, सम्वदुक्खविमोक्खणं ॥५०॥ प्रतिक्रम्य निःशल्यः, बन्दित्वा ततो गुरुम् । कायोत्सर्गं ततः कुर्यात् , सर्वदुःखविमोक्षणम् ॥५०॥ किं तवं पडियजामि, एवं तत्थ विचिन्तए । काउस्सगं तु पारित्ता, वन्दई य तमो गुरुं । ॥५॥ कि तपः प्रतिपद्ये, एवं तत्र विचिन्तयेत् । कायोत्सर्ग तु पारयित्वा, वन्देत च ततो गुरुम् ॥११॥ पारियकाउस्सग्गो, वन्दित्ताण तो गुरुं । तवं संपडिवजेता, कुजा सिद्धाण संथवं
॥५२॥ पारितकायोत्सर्गः, वन्दित्वा ततो गुरुम् ।
तपः संप्रतिपद्य, कुर्यात् सिद्धानां संस्तवम् ॥१२॥ एसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिण्णा संसारसागर ॥५३॥ एपा समाचारी, समासेन व्याख्याता । यां चरित्वा बहवो जीवाः, तीर्णाः संसारसागरम् ॥१३॥ त्ति बेमि ॥ इति सामायारी छब्बीसइमं प्रज्मयणं समचं का इतिब्रवीमि ।।इतिसमाचारीषड्विशतितममध्ययनं समाप्त॥२६॥