________________
जैन सिद्धांत पाठमाला.
प्रतिक्रम्य निःशल्यः, वन्दित्वा ततो गुरुम् । कायोत्सर्गं ततः कुर्यात्, सर्वदु:ख विमोक्षणम् पारियकाउस्सग्गो, वन्दित्ताण तो गुरुं । थुइमंगलं च काऊण, कालं संपडलेहर पारितकायोत्सर्गः, वन्दित्वा ततो गुरुम् । स्तुतिमंगलं च कृत्वा, कालं संप्रतिलेखयेत् पढमं पोरिसि सज्मायं, विइयं झाणं मियायई । asure निमोक्खं तु सभायं तु चउस्थि प्रथमपौरुप्यां स्वाध्यायं द्वितीयायां ध्यानं ध्यायेत् । तृतीयायां निद्रामोक्षं तु, स्वाध्यायम् तु चतुर्थ्या पोरिसीप चउत्थीए, कालं तु पडिलेहिया । सज्झायं तु तो कुजा, श्रवोहेन्तो असंजय
पौरुप्यां चतुर्थ्या, कालं तु प्रतिलेख्य । स्वाध्यायं तु ततः कुर्यात्, अबोधयन्न संयतान् पोरिसीए चउभार, वन्दिऊण तो गुरुं । पडिकमित्त कालस्स, कालं तु पडिलेहर
पौरुष्याश्चतुर्भागे, वन्दित्वा ततों गुरुम् । प्रतिक्रम्य कालस्य, कालं तु प्रतिलेखयेत् श्रागए कायवोस्सग्गे, सव्वदुक्खविमोक्खणे । काउस्सगं तो कुजा, सन्दुक्खविमोक्खणं आगते कायव्यूसर्गे, सर्वदुःखविमोक्षणे । कायोत्सर्गं ततः कुर्यात्, सर्वदुःखविमोक्षणम् राइयं च श्रईयारं चिन्तित प्रणुपुन्सी । नामि दंसणंमि य. चरितं तमि य
१ गृहस्थीमोने.
॥४२॥
॥४३॥
॥४३॥
॥४४॥
॥४४॥
॥४५॥
॥४५॥
॥४६॥
॥४६॥
112011
॥४७॥
113501