________________
जैन सिद्धांत पाठमाळा.
113011
नादर्शनिनो ज्ञानं, ज्ञानेन विना न भवन्ति चारित्रगुणाः । अगुणिनो नास्ति मोक्षः, नास्त्य मोक्षस्य निर्वाणम् निस्संकिय- निक्कखिय- निव्वितिमिच्छा प्रमूढदिट्टी य । उage - थिरीकरणे, वच्छल भावणे ग्रह निःशक्ति निःकांक्षितं, निर्विचिकित्स्य ममूढदृष्टिश्च । उपबृंहास्थिरीकरणे, वात्सल्यप्रभावनेऽष्टौ
॥३.१ ॥
॥३१॥
३०६
सामाइयत्थ पढ, छेदोवहावणं भवे बीये । परिहारवितुद्धी, सुमं तह संपरायं च सामायिकमत्र प्रथमं, छेदोपस्थापनं भवेद् द्वितीयम् | परिहारविशुद्धिक, सूक्ष्मं तथा संपरायम् च कसायमहक्वार्थ, छउमत्थस्स जिणस्स वा । एयं चरितकरं चारितं होइ श्राहियं
प्रकषायं यथाख्यातं, छद्मस्थस्य जिनस्य वा । एतच्चय' रिक्तकरं, चारित्रं भवत्याख्यातम् तवो य दुविहो बुत्तो वाहिरव्भन्तरो तहा । बाहिरो छन्हिो बुत्तो, एवमभन्तरो तो
तपश्च द्विविधमुक्तं, वाह्यमाभ्यन्तर तथा । बाह्यं षड्विधमुक्तं, एवमाभ्यन्तरं तपः नाणेण जाणई भावे, दंसणेण य सहहे । चरित्रेण निगिण्हाई, तवेण परिसुज्झाई ज्ञानेन जानाति भावान्, दर्शनेन च श्रधत्ते । चारित्रेण निगृह्णाति तपसा परिशुध्यति खवेत्ता युवकस्पाई, संजमेण तवेण य । सव्वदुवखपहीणहा, पकर्मान्ति महसिणो
१ कर्मने खपावनारू.
॥३२॥
॥
॥३३॥
॥३३॥
ફ્
॥३४॥
॥३५॥
113911
॥३६॥