________________
उत्तराध्ययनसूत्रं अध्ययनं २४.
२७६
॥१४॥
॥१६॥
॥१६॥
चक्षुषा प्रतिलेख्य, प्रमार्जयेत् यतो यतिः ।
आददीत निक्षिपेदवा, द्विाऽपि समितः सदा उधार पासवणं, खेलं सिंघाणजल्लियं । अाहारं उवहि देह, अन वावि नहाविहं उच्चारं प्रनवणं, खेलं सिंघाणं जलकम् ।
आहारमुपघि देहं, अन्यहापि तथाविधम् अणावायमसंलोए, अणावाप बेब होइ संलोए । श्रावायमसंलोए, अावाए चेव संलोए 'अनापातमसंलोकं, अनापातं चैव भवति संलोकम् ।
आपातमसलोकं, आपातं चैव संलोकम् अणावायमसंलोए, परस्सणुवघाइए । समे अमुसिरे यावि, अचिरकालकसम्मि य
अनापातेऽसंलोके, परम्यानुपघातके । समेशुषिरे चापि, अचिरकालते च विच्छिण्णे दूरमोगाद, नासरे विलविजए । तसपाणवीयरहिए, उच्चाराईणि वोसिर विस्तीर्णे दूरमवगाढे, नासन्ने विलवर्जिते । त्रसप्राणवीनरहिते, उच्चारादीनि व्युत्सृजेत् पयाओं पञ्च समिईयो, समासेण वियाहिया । पत्ता य तमो गुत्तीभो, वोच्छामि अणुपन्बसो एताः पञ्चसमितयः समासेन व्याख्याताः । इतश्च तिलो गुप्तीः, प्रवक्ष्याम्यानुपूर्व्या १ मा बत्रा (ग) स्थंडिलनां विशेषणे के.
॥२७
॥१७॥
॥३॥
॥१८॥
॥१॥
॥१९॥