________________
॥९॥
२७८ जैन सिद्धांत पाठमाळा. इन्द्रियान्विवज्य, स्वाध्यायं चैव पंचधा । तन्मुर्तिः (सन् ) तत्पुरस्कारः, उपयुक्त इर्या रीयेत ॥८॥ कोहे माणे य मायाए, लोभे य उवउत्तया । हासे भए मोहरिए, विकहा तहेब य क्रोधे माने च मायायां, लोभे चोपयुक्तता । हास्ये भये मौखये, विकथासु तथैव च एयाई अट्ट ठाणाई, परिवजितु संजए । असावज्ज मिवं काले, भासं भासिज पनवं ॥१०॥ एतान्यष्टौ स्थानानि, परिवज्य संयतः।
असावद्यां मितां काले, भाषांभाषेत प्रज्ञावान् गवसणाए गहणे य परिभोगेसणाय जा । आहारोवहिसेजाए, एए तिन्नि विसोहए गवेषणायां ग्रहणे च, परिभोगैषणा च या।
आहारोपधिशय्यासु, एतास्तिस्रोऽपि शोधयेत् उम्गमुप्पायणं पढमे, वीए सोहेज एसणं । परिभोयम्मि चक, विसोहेज जयं जई ।
उद्गमनोत्पादनदोषान् प्रथमायां,द्वितीयायां शेोधयेदेषणादोषान परिभोगैषणायां 'चतुष्कं, विशोधयेद्यतमान यतिः ॥१२॥ श्रोहोवहावग्गहिय, भण्डगं दुविहं मुणी। गिण्हन्तो निक्खिवन्तो वा, पउंजेज इमं विहि
ओधोपधिमौपग्रहिकोपधि, भाण्डकं द्विविधं मुनिः । गृहणन्निक्षिपश्च, प्रयुजीतेमं विधिम्
॥१३॥ चक्खुसा पडिलेहिता, पमज्जेज जयं जई । पाइए निक्खिवेजा वा, दुहश्री वि समिए सया ॥१४॥
१ सयोजनादि मांब्लीयाना चार दोष.
श
-