________________
-
-
२०॥
॥२०॥
॥२१॥
॥२१॥
॥२२॥
॥२२॥
२८०
जैन सिद्धांत पाटमाळा. सच्चा तहेव सोसाय, समोसा तहेव य । चउत्थी असञ्चासा य, मणगुत्तियो चउचिहा सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, मनोगुप्तिश्चतुर्विधा संरम्भसमारम्भे, प्रारम्भे य तहेव य । मणं पवत्तमाणं तु, नियत्तेज जयं जई
'संरभे समारने, 'आरंभे च तथैव च । मनः प्रवर्तमान तु, निवत्तयेद्यत यतिः सच्चा तहेव मोसा य, सचमोसा तहेव य ।' चउत्थी असञ्चमासा य, वइगुत्ती चउविहां सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा तु, वचोगुप्तिश्चतुर्विधा संरम्भसमारम्भे, प्रारम्भे य तहेव य ।' घयं पवत्तमाणं तु नियत्तेज जयं जई । संरंभे समारंभे, आरंभे च तथैव च । वचः प्रवर्तमानं तु, निवर्तयेद्यतं यतिः ठाणे निसीयणे चेव, तहेव य तुयणे । उल्लंघणपलंघणे, इन्दियाण य जुजणे स्थाने निषीदने चैव, तथैव च त्वगवर्तने । उल्लंघने प्रलंघने, इन्द्रियाणां च योजने संरम्भसमारम्भे प्रारम्भम्मि तहेव य । कायं पवत्तमाणं तु, नियत्तेज जयं जई संरंभे समारंभे, प्रारंभे तथैव च । कार्य प्रवर्तमानं तु, निवर्तयेद्यतं यतिः १ दुष्ट संकल्प. २ दुष्ट विन्तान, ३ मारवा माटे दुव्यान.
॥२३॥
॥२३॥
॥२४॥
॥२४॥
Hવા ,
॥२३॥
-