________________
-
૨૭૨
जैन सिद्धांत पाठमाळा. . कुप्पवयणपासण्डी, सम्वे उम्मगठिया । सम्मगं तु जिणक्खायं, पस मग्गे हि उत्तमे ॥३॥ 'कुप्रवचनपापण्डिनः, सर्व उन्मार्गप्रस्थिताः । । ।
सन्मार्गं तु जिनाख्यातं, (जानीहि)एष मार्गों धुत्तमः ॥३॥ साहु गोयम पन्ना ते, छिन्नो मे संसो इमो । अन्नो वि संसश्रो मझ, तं मे कहा गोयमा । | साधु गौतम ! प्रज्ञा ते, छिन्नो मे. संशयो ऽयम् ।
अन्योपि संशयो मम, तं मां कथय गौतम ! ॥६॥ महाउदगवेगेण, वुज्झमाणाण पाणिणं । सरणं गई पइठा य, दीव के मन्नसी मुणी ॥५॥ महोदकवेगेन, वाह्यमानानां प्राणिनाम् । ।
शरणं गति प्रतिष्ठां च, वीर्प कं मन्यसे मुने ? ॥६॥ अस्थि एगो महादीवो, वारिमज्मे महालयो। . महाउदगवेगस्स, गई तत्थ न विजई
॥६६॥ अस्त्येको महाद्वीपः, वारिमध्ये महालयः । । महोदकवेगस्य, गतिस्तत्र न विद्यते , दीवे य इइ के वुत्ते, केसी गोयममचवी । केसिमेवं बुवंतं तु, गोयमो इणमब्ववी
॥६॥ द्वीप चेति क उक्तः, केशी गौतममब्रवीत् । । केशिनमेवं बुवन्तं तु, गौतम इदमब्रवीत
६७ जरामरणदेगेणं, बुज्झमाणाण पाणिणे । धम्मो दीयो पइहा य, गई सरणमुत्तमं
॥६॥ जरामरणवेगेन, वावमानानां प्राणिनाम् । , धर्मो द्वीपः प्रतिष्ठा च, गतिः शरणमुसमम् ,
१ कुदर्शनवादीमो