________________
उत्तराध्ययन सूत्र अध्ययन २३ २७१ प्रासे य इइ के वुत्ते, केसी गोयममन्वबी । केसीमेवं धुवंतं तु, गोयमा इणमव्ययी
॥५॥ अश्वश्चेति क उक्तः, केशी गौतममब्रवीत् । केशिनमेव ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥१७॥ मणो साहसीश्रो भीमा, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कन्यन ॥८॥
मनः साहसिको भीमः, दुष्टाश्वः परिधावति । तं सम्यक् तु निगृह्णामि, धर्मशिक्षायें कंधक (इव) ॥५॥ साहु गोयम पन्ना ते, छिन्नो मे संसो इमो । अन्नो वि संसो मज्म, तं मे कहसु गोयमा ॥५६॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संगयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गोतम !
॥५९॥ कुष्पहा वहवो लोए, जेहि नासन्ति जन्तुणो । अद्धाणे कहं वहन्ता, तं न नाससि गोयमा 'कुपथा बहवो लोके, येर्नश्यन्ति जन्तवः ।
अध्वनि कथं वर्तमानः, त्वं न नश्यसि गौतम? ॥६॥ जे य मग्गेण गच्छंति, जे य उम्मग्गपट्टिया । ते सब्बे वेड्या मम, तो न नस्सामहं मुणी ये च मार्गेण गच्छन्ति, ये चोन्मार्गप्रस्थिताः । ते सर्वे विदिता मया, तस्मान्न नश्याम्यहं मुने ! मग्गे य इइ के वुत्ते, केसी गोयममब्बवी । केसिमेवं बुवंतं तु, गोंयमो इणमत्रवी
॥२॥ मार्गश्चेति क उक्तः, केशी गौतममब्रवीत् । केशिनमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥३२॥ १ खोटा स्तामो.