________________
जैन सिद्धांत पाठमाळा.
महामेहप्पस्याभो, गिज्म वारि-जलुत्तमं । सिंचामि सययं देहं, सित्ता नो डहन्ति मे
महामेघप्रसूतात् , गृहीत्वा वारि जलोत्तमम् । सिंचामि सततं देह, सिक्ता नो च दहन्ति माम् ॥५॥ अभी यह के वुत्ता, केसी गायममब्बवी । केसीमेवं बुवंतं तु, गोयमो इणमब्बवी
अग्नयश्चेति क उक्ताः, केशी गौतममब्रवीत् । केशिनमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् ॥५२॥ कसाया अग्गियो वुत्ता, सुयसीलतको जलं । सुयधारामिहया सन्ता, भिन्ना हु न डहन्ति मे ॥५३॥ कषाया अमय उक्ताः, श्रुतशीलतपो जलम् । श्रुतधारामिहताः सन्त:, भिन्नाः खलु न दहति माम् ॥५३॥ साहु गोयम पन्ना ते, चिन्नो मे संसश्रो इमो । अन्नो वि संसो मन्मं, तं मे कहसु गायमा साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम ! ॥१४॥ अयं साहसियो भीमा, दुस्से परिधावई । जसि गोयमश्रारूढा, कहं तेण न हीरसि
अयं साहसिको भीमः, दुष्टाश्वः परिधावति । यस्मिन् गौतम ! आरूढा, कथं तेन न द्वियसे ॥५॥ पधावन्त निगिण्हामि, सुयरस्सीसमाहियं । न मे गच्छड उम्मग्गं, मग्गं च पउिवजई
प्रधावन्तं निगृह्णामि, श्रुतरश्मिसमाहितम् । - न मे गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते