________________
॥४५
॥४५॥
॥४६
उत्तराध्ययनसूत्र अध्ययन २३ अन्ताहियसंभूया, लया चितुड गायमा । फलेइ विसभक्खीणि, सा उ उद्धरिया कह
अन्तर्हृदयसंभूता, लता तिष्ठति गौतम !! फलति 'विषमत्याणि, सा तूधृता कथम् तं लय सव्वसेा चित्ता, उद्धरित्ता समूलियं । विहरामि जहानाय, मुक्को मि विसभक्खणं
तां लता सर्वतच्छित्त्वा, उधृत्य समूलिकाम् । विहरामि यथान्यायं, मुक्तोऽस्मि विषभक्षणात् लया य इइ का वुत्ता, केसी गोयममव्ववी । केसिमेवं दुर्वतं तु, गोयमो इणमन्ववी लता चेति कोक्ता, केगी गौतममब्रवीत् । । केशिनमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् । भवतण्हा लया बुत्ता, भीमा भीमफलोदया । तमुच्छित्तु जहानाय, विहरामि महामुणी भवतृष्णा लतोक्ता, भीमा भीमफलोदया। तामुच्छित्य यथान्याय, विहरामि महामुने! साहु गोयम पन्ना ते, छिन्नो मे संसो इमो । अन्ना वि संसो मज्म, तं मे कहसु गोयमा साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम्
अन्योऽपि संगयो मम, तं मां कथय गौतम ! संपजलिया शेरा, अम्गी चिइ गोयमा । जे डहन्ति सरीरत्थे, कहं विज्झाविया तुमे संप्रज्वलिता घोराः, अनयस्तिष्ठन्ति गौतम !। ये टहन्ति शरीरस्थाः, कथं विध्यापितास्त्वया १ विप फोनं. २ गानयरी
॥४७॥
॥८॥
॥४८॥
॥५०॥