________________
A
51
२६
जैन सिद्धांत पाठमाळा. साहु गोयम पन्ना ते, छिन्नो मे संसश्रो इमो। . ., अन्नो वि संसपो मज्झ, तं मे कहा गोयमा ॥३॥ साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् ।
अन्योऽपि संशयो मम, तं मां कथय गातम! ॥३९॥ दीसन्ति बहवे लोए, पासवद्धा सरीरिणी । ... मुक्कपासो जहुन्भूत्रो, कहं विहरसी मुणी ॥४॥ दृश्यन्ते बहवो लोके, पाशबद्धाः शरीरिणः । . मुक्तपाशो लघूभूतः, कथं त्वं विहरसि मुने! ॥४०॥ ते पासे सम्बसो छित्ता, निहन्तूण उवायो। . मुक्कपासो लहुन्भूत्रो, विहरामि अहं मुणी तान् पाशान् सर्वशः छित्त्वा, निहत्योपायतः । मुक्तपाशो लघूभूतः, विहराभ्यहं मुने पासा य इइ के वुत्ता, केसी गोयममव्ववी। केसिमेवं बुवंतं तु, गोयमो इणमववी पाशाश्चेति क उक्ताः, केशी गौतममब्रवीत्। '' केंशिनमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत्
॥४२॥ रांगद्दोसादयो तिव्वा, नेहपासा भयंकरा । ' ते हिन्दिचा जहानाय, विहरामि जहकम
॥४३॥ रागद्वेषादयस्तीवाः, स्नेहपाशा भयंकराः। तान्छित्त्वा यथान्याय, विहरामि यथाक्रमम् ॥४॥ साहु गोयम पन्ना ते, छिन्नो मे संसश्रो इम।। अन्नो वि संसो मझ, तं मे कहसु गोयमा ॥४४॥ साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । । ' अन्योऽपि संशयो मम, तं मां कथय गौतम ! ॥४४॥
॥४२॥