SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र अध्ययन २३. २७३ - वा ॥६॥ ॥७॥ ॥७॥ ॥७॥ साहु गोयम पन्ना ते , बिन्जो मे संसग्रो इमो। अन्नो वि संसो मझ, तं मे कहनु गायमा साधु गौतम प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मां कथय गौतम ? अण्णवंसि महाहंसि, नावा विपरिधावई । जंसि गोयममारुढी, कहं पारं गमिस्ससि अर्णवे महौधे, नौविपरिघावति। यस्यां गौतम प्रारूढः, कथं पारं गमिप्यसि जा उ अस्साविणी नावा, न सा पारस्स मामिणी । जा निरस्ताविणी नावा, सा उ पारस्स गामिणो या 'त्वालाविणी नौः, न सा पारस्य गामिनी। या निरासाविणो नौः, सा तु पारस्य गामिनी नावा य उइ का बुत्ता, केसी गोयममवधी । केसीमेवं वुवंतं तु, गोयमो इणमञ्चचो नौश्चति कोक्ता, केशी गौतममब्रवीत् । केशिनमेवं ब्रुवन्तं तु, गौतम इदमब्रवीत् सरीरमाहु नाव त्ति, जम्बो बुच नाविनो। संसारो अण्णवो वुत्तो, जे तरंति महेसिणो शरीरमाहुनॊरिति, जीव उच्यते नाविकः । ससारोऽर्णव उक्तः, ये तरन्ति महर्षयः साहु गोयम पन्ना ते, छिन्नो मे संसभी इमो । अन्नो वि संसश्रो मझ, तं मे कहसु गोयमा साधु गौतम? प्रज्ञा ते, छिन्नो मे संशयोऽयम् । अन्योऽपि सशयो मम, त मां कथय गौतम ! १ हिमाली ॥७ ॥७२॥ ॥७३॥ ॥७॥ ॥७॥
SR No.010006
Book TitleJain Shiddhanta Pathmala
Original Sutra AuthorN/A
AuthorSaubhagyachandra
PublisherAjaramar Jain Vidyashala
Publication Year1989
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy